sutta » kn » ja » Jātaka

Tikanipāta

Abbhantaravagga

1. Abbhantarajātaka

“Abbhantaro nāma dumo,

yassa dibyamidaṁ phalaṁ;

Bhutvā dohaḷinī nārī,

cakkavattiṁ vijāyati.

Tvampi bhadde mahesīsi,

sā cāpi patino piyā;

Āharissati te rājā,

idaṁ abbhantaraṁ phalaṁ”.

“Bhatturatthe parakkanto,

yaṁ ṭhānamadhigacchati;

Sūro attapariccāgī,

labhamāno bhavāmahan”ti.

Abbhantarajātakaṁ paṭhamaṁ.