sutta » kn » ja » Jātaka

Tikanipāta

Abbhantaravagga

3. Vaḍḍhakīsūkarajātaka

“Varaṁ varaṁ tvaṁ nihanaṁ pure cari,

Asmiṁ padese abhibhuyya sūkare;

So dāni eko byapagamma jhāyasi,

Balaṁ nu te byaggha na cajja vijjati”.

“Ime sudaṁ yanti disodisaṁ pure,

Bhayaṭṭitā leṇagavesino puthū;

Te dāni saṅgamma vasanti ekato,

Yatthaṭṭhitā duppasahajjame mayā”.

“Namatthu saṅghāna samāgatānaṁ,

Disvā sayaṁ sakhya vadāmi abbhutaṁ;

Byagghaṁ migā yattha jiniṁsu dāṭhino,

Sāmaggiyā dāṭhabalesu muccare”ti.

Vaḍḍhakīsūkarajātakaṁ tatiyaṁ.