sutta » kn » ja » Jātaka

Tikanipāta

Kumbhavagga

9. Komāraputtajātaka

“Pure tuvaṁ sīlavataṁ sakāse,

Okkantikaṁ kīḷasi assamamhi;

Karohare makkaṭiyāni makkaṭa,

Na taṁ mayaṁ sīlavataṁ ramāma”.

“Sutā hi mayhaṁ paramā visuddhi,

Komāraputtassa bahussutassa;

Mā dāni maṁ maññi tuvaṁ yathā pure,

Jhānānuyutto viharāmi āvuso”.

“Sacepi selasmi vapeyya bījaṁ,

Devo ca vasse na hi taṁ virūḷhe;

Sutā hi te sā paramā visuddhi,

Ārā tuvaṁ makkaṭa jhānabhūmiyā”ti.

Komāraputtajātakaṁ navamaṁ.