sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

1. Cūḷakāliṅgajātaka

“Vivarathimāsaṁ dvāraṁ,

Nagaraṁ pavisantu aruṇarājassa;

Sīhena susiṭṭhena,

Surakkhitaṁ nandisenena”.

“Jayo kaliṅgānamasayhasāhinaṁ,

Parājayo anayo assakānaṁ;

Icceva te bhāsitaṁ brahmacāri,

Na ujjubhūtā vitathaṁ bhaṇanti”.

“Devā musāvādamupātivattā,

Saccaṁ dhanaṁ paramaṁ tesu sakka;

Taṁ te musā bhāsitaṁ devarāja,

Kiṁ vā paṭicca maghavā mahinda”.

“Nanu te sutaṁ brāhmaṇa bhaññamāne,

Devā na issanti purisaparakkamassa;

Damo samādhi manaso abhejjo,

Abyaggatā nikkamanañca kāle;

Daḷhañca viriyaṁ purisaparakkamo ca,

Teneva āsi vijayo assakānan”ti.

Cūḷakāliṅgajātakaṁ paṭhamaṁ.