sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

2. Mahāassārohajātaka

“Adeyyesu dadaṁ dānaṁ,

deyyesu nappavecchati;

Āpāsu byasanaṁ patto,

sahāyaṁ nādhigacchati.

Nādeyyesu dadaṁ dānaṁ,

deyyesu yo pavecchati;

Āpāsu byasanaṁ patto,

sahāyamadhigacchati.

Saññogasambhogavisesadassanaṁ,

Anariyadhammesu saṭhesu nassati;

Katañca ariyesu ca ajjavesu,

Mahapphalaṁ hoti aṇumpi tādisu.

Yo pubbe katakalyāṇo,

Akā loke sudukkaraṁ;

Pacchā kayirā na vā kayirā,

Accantaṁ pūjanāraho”ti.

Mahāassārohajātakaṁ dutiyaṁ.