sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

7. Palāsajātaka

“Acetanaṁ brāhmaṇa assuṇantaṁ,

Jāno ajānantamimaṁ palāsaṁ;

Āraddhaviriyo dhuvaṁ appamatto,

Sukhaseyyaṁ pucchasi kissa hetu”.

“Dūre suto ceva brahā ca rukkho,

Dese ṭhito bhūtanivāsarūpo;

Tasmā namassāmi imaṁ palāsaṁ,

Ye cettha bhūtā te dhanassa hetu”.

“So te karissāmi yathānubhāvaṁ,

Kataññutaṁ brāhmaṇa pekkhamāno;

Kathañhi āgamma sataṁ sakāse,

Moghāni te assu pariphanditāni.

Yo tindukarukkhassa paro pilakkho,

Parivārito pubbayañño uḷāro;

Tassesa mūlasmiṁ nidhi nikhāto,

Adāyādo gaccha taṁ uddharāhī”ti.

Palāsajātakaṁ sattamaṁ.