sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

8. Sakuṇajātaka

“Akaramhasa te kiccaṁ,

yaṁ balaṁ ahuvamhase;

Migarāja namo tyatthu,

api kiñci labhāmase”.

“Mama lohitabhakkhassa,

niccaṁ luddāni kubbato;

Dantantaragato santo,

taṁ bahuṁ yampi jīvasi”.

“Akataññumakattāraṁ,

katassa appaṭikārakaṁ;

Yasmiṁ kataññutā natthi,

niratthā tassa sevanā.

Yassa sammukhaciṇṇena,

Mittadhammo na labbhati;

Anusūyamanakkosaṁ,

Saṇikaṁ tamhā apakkame”ti.

Sakuṇajātakaṁ aṭṭhamaṁ.