sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

9. Chavakajātaka

“Sabbamidaṁ carimaṁ kataṁ,

Ubho dhammaṁ na passare;

Ubho pakatiyā cutā,

Yo cāyaṁ mantejjhāpeti;

Yo ca mantaṁ adhīyati”.

“Sālīnaṁ odanaṁ bhuñje,

suciṁ maṁsūpasecanaṁ;

Tasmā etaṁ na sevāmi,

dhammaṁ isīhi sevitaṁ”.

“Paribbaja mahā loko,

pacantaññepi pāṇino;

Mā taṁ adhammo ācarito,

asmā kumbhamivābhidā.

Dhiratthu taṁ yasalābhaṁ,

dhanalābhañca brāhmaṇa;

Yā vutti vinipātena,

adhammacaraṇena vā”ti.

Chavakajātakaṁ navamaṁ.