sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

10. Seyyajātaka

“Sasamuddapariyāyaṁ,

mahiṁ sāgarakuṇḍalaṁ;

Na icche saha nindāya,

evaṁ seyya vijānahi.

Dhiratthu taṁ yasalābhaṁ,

dhanalābhañca brāhmaṇa;

Yā vutti vinipātena,

adhammacaraṇena vā.

Api ce pattamādāya,

anagāro paribbaje;

Sāyeva jīvikā seyyo,

yā cādhammena esanā.

Api ce pattamādāya,

anagāro paribbaje;

Aññaṁ ahiṁsayaṁ loke,

api rajjena taṁ varan”ti.

Seyyajātakaṁ dasamaṁ.

Kāliṅgavaggo paṭhamo.

Tassuddānaṁ

Vivarañca adeyya samiddhavaraṁ,

Atha daddara pāpamahātiraho;

Atha koli palāsavarañca kara,

Carimaṁ sasamuddavarena dasāti.