sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

1. Pucimandajātaka

“Uṭṭhehi cora kiṁ sesi,

ko attho supanena te;

Mā taṁ gahesuṁ rājāno,

gāme kibbisakārakaṁ”.

“Yannu coraṁ gahessanti,

gāme kibbisakārakaṁ;

Kiṁ tattha pucimandassa,

vane jātassa tiṭṭhato”.

“Na tvaṁ assattha jānāsi,

mama corassa cantaraṁ;

Coraṁ gahetvā rājāno,

gāme kibbisakārakaṁ;

Appenti nimbasūlasmiṁ,

tasmiṁ me saṅkate mano”.

“Saṅkeyya saṅkitabbāni,

rakkheyyānāgataṁ bhayaṁ;

Anāgatabhayā dhīro,

ubho loke avekkhatī”ti.

Pucimandajātakaṁ paṭhamaṁ.