sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

8. Kaṇaverajātaka

“Yaṁ taṁ vasantasamaye,

kaṇaveresu bhāṇusu;

Sāmaṁ bāhāya pīḷesi,

sā taṁ ārogyamabravi”.

“Ambho na kira saddheyyaṁ,

yaṁ vāto pabbataṁ vahe;

Pabbatañce vahe vāto,

sabbampi pathaviṁ vahe;

Yattha sāmā kālakatā,

sā maṁ ārogyamabravi”.

“Na ceva sā kālakatā,

na ca sā aññamicchati;

Ekabhattikinī sāmā,

tameva abhikaṅkhati”.

“Asanthutaṁ maṁ cirasanthutena,

Nimīni sāmā adhuvaṁ dhuvena;

Mayāpi sāmā nimineyya aññaṁ,

Ito ahaṁ dūrataraṁ gamissan”ti.

Kaṇaverajātakaṁ aṭṭhamaṁ.