sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

9. Tittirajātaka

“Susukhaṁ vata jīvāmi,

labhāmi ceva bhuñjituṁ;

Paripanthe ca tiṭṭhāmi,

kā nu bhante gatī mama”.

“Mano ce te nappaṇamati,

pakkhi pāpassa kammuno;

Abyāvaṭassa bhadrassa,

na pāpamupalimpati”.

“Ñātako no nisinnoti,

bahu āgacchate jano;

Paṭicca kammaṁ phusati,

tasmiṁ me saṅkate mano”.

“Na paṭicca kammaṁ phusati,

mano ce nappadussati;

Appossukkassa bhadrassa,

na pāpamupalimpatī”ti.

Tittirajātakaṁ navamaṁ.