sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

10. Succajajātaka

“Succajaṁ vata naccaji,

vācāya adadaṁ giriṁ;

Kiṁ hitassa cajantassa,

vācāya adada pabbataṁ”.

“Yañhi kayirā tañhi vade,

yaṁ na kayirā na taṁ vade;

Akarontaṁ bhāsamānaṁ,

parijānanti paṇḍitā”.

“Rājaputta namo tyatthu,

sacce dhamme ṭhito casi;

Yassa te byasanaṁ patto,

saccasmiṁ ramate mano”.

“Yā daliddī daliddassa,

aḍḍhā aḍḍhassa kittima;

Sā hissa paramā bhariyā,

sahiraññassa itthiyo”ti.

Succajajātakaṁ dasamaṁ.

Pucimandavaggo dutiyo.

Tassuddānaṁ

Atha cora sakassapa khantīvaro,

Dujjīvitatā ca varā pharusā;

Atha sasa matañca vasanta sukhaṁ,

Succajaṁvatanaccajinā ca dasāti.