sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

2. Duddubhajātaka

“Duddubhāyati bhaddante,

yasmiṁ dese vasāmahaṁ;

Ahampetaṁ na jānāmi,

kimetaṁ duddubhāyati”.

“Beluvaṁ patitaṁ sutvā,

duddubhanti saso javi;

Sasassa vacanaṁ sutvā,

santattā migavāhinī.

Appatvā padaviññāṇaṁ,

paraghosānusārino;

Panādaparamā bālā,

te honti parapattiyā.

Ye ca sīlena sampannā,

paññāyūpasame ratā;

Ārakā viratā dhīrā,

na honti parapattiyā”ti.

Duddubhajātakaṁ dutiyaṁ.