sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

4. Cammasāṭakajātaka

“Kalyāṇarūpo vatayaṁ catuppado,

Subhaddako ceva supesalo ca;

Yo brāhmaṇaṁ jātimantūpapannaṁ,

Apacāyati meṇḍavaro yasassī”.

“Mā brāhmaṇa ittaradassanena,

Vissāsamāpajji catuppadassa;

Daḷhappahāraṁ abhikaṅkhamāno,

Avasakkatī dassati suppahāraṁ”.

Ūruṭṭhi bhaggaṁ pavaṭṭito khāribhāro,

Sabbañca bhaṇḍaṁ brāhmaṇassa bhinnaṁ;

Ubhopi bāhā paggayha kandati,

“Abhidhāvatha haññate brahmacārī.

Evaṁ so nihato seti,

yo apūjaṁ pasaṁsati;

Yathāhamajja pahato,

hato meṇḍena dummatī”ti.

Cammasāṭakajātakaṁ catutthaṁ.