sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

6. Kakkārujātaka

“Kāyena yo nāvahare,

vācāya na musā bhaṇe;

Yaso laddhā na majjeyya,

sa ve kakkārumarahati”.

“Dhammena vittameseyya,

na nikatyā dhanaṁ hare;

Bhoge laddhā na majjeyya,

sa ve kakkārumarahati”.

“Yassa cittaṁ ahāliddaṁ,

saddhā ca avirāginī;

Eko sāduṁ na bhuñjeyya,

sa ve kakkārumarahati”.

“Sammukhā vā tirokkhā vā,

Yo sante na paribhāsati;

Yathāvādī tathākārī,

Sa ve kakkārumarahatī”ti.

Kakkārujātakaṁ chaṭṭhaṁ.