sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

6. Brahāchattajātaka

“Tiṇaṁ tiṇanti lapasi,

ko nu te tiṇamāhari;

Kiṁ nu te tiṇakiccatthi,

tiṇameva pabhāsasi”.

“Idhāgamā brahmacārī,

brahā chatto bahussuto;

So me sabbaṁ samādāya,

tiṇaṁ nikkhippa gacchati”.

“Evetaṁ hoti kattabbaṁ,

appena bahumicchatā;

Sabbaṁ sakassa ādānaṁ,

anādānaṁ tiṇassa ca”.

(…)

“Sīlavanto na kubbanti,

bālo sīlāni kubbati;

Aniccasīlaṁ dussīlyaṁ,

kiṁ paṇḍiccaṁ karissatī”ti.

Brahāchattajātakaṁ chaṭṭhaṁ.