sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

8. Thusajātaka

“Viditaṁ thusaṁ undurānaṁ,

Viditaṁ pana taṇḍulaṁ;

Thusaṁ thusaṁ vivajjetvā,

Taṇḍulaṁ pana khādare.

Yā mantanā araññasmiṁ,

yā ca gāme nikaṇṇikā;

Yañcetaṁ iti cīti ca,

etampi viditaṁ mayā.

Dhammena kira jātassa,

pitā puttassa makkaṭo;

Daharasseva santassa,

dantehi phalamacchidā.

Yametaṁ parisappasi,

ajakāṇova sāsape;

Yopāyaṁ heṭṭhato seti,

etampi viditaṁ mayā”ti.

Thusajātakaṁ aṭṭhamaṁ.