sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

10. Visayhajātaka

“Adāsi dānāni pure visayha,

Dadato ca te khayadhammo ahosi;

Ito parañce na dadeyya dānaṁ,

Tiṭṭheyyuṁ te saṁyamantassa bhogā”.

“Anariyamariyena sahassanetta,

Suduggatenāpi akiccamāhu;

Mā vo dhanaṁ taṁ ahu devarāja,

Yaṁ bhogahetu vijahemu saddhaṁ.

Yena eko ratho yāti,

yāti tenāparo ratho;

Porāṇaṁ nihitaṁ vattaṁ,

vattataññeva vāsava.

Yadi hessati dassāma,

asante kiṁ dadāmase;

Evaṁbhūtāpi dassāma,

mā dānaṁ pamadamhase”ti.

Visayhajātakaṁ dasamaṁ.

Kokilavaggo catuttho.

Tassuddānaṁ

Ativelapabhāsati jītavaro,

Vanamajjha rathesabha jimhagamo;

Atha jambu tiṇāsanapīṭhavaraṁ,

Atha taṇḍula mora visayha dasāti.