sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

2. Vānarajātaka

“Asakkhiṁ vata attānaṁ,

uddhātuṁ udakā thalaṁ;

Na dānāhaṁ puna tuyhaṁ,

vasaṁ gacchāmi vārija.

Alametehi ambehi,

jambūhi panasehi ca;

Yāni pāraṁ samuddassa,

varaṁ mayhaṁ udumbaro.

Yo ca uppatitaṁ atthaṁ,

na khippamanubujjhati;

Amittavasamanveti,

pacchā ca anutappati.

Yo ca uppatitaṁ atthaṁ,

khippameva nibodhati;

Muccate sattusambādhā,

na ca pacchānutappatī”ti.

Vānarajātakaṁ dutiyaṁ.