sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

4. Ambajātaka

“Yo nīliyaṁ maṇḍayati,

saṇḍāsena vihaññati;

Tassa sā vasamanvetu,

yā te ambe avāhari”.

“Vīsaṁ vā pañcavīsaṁ vā,

ūnatiṁsaṁ va jātiyā;

Tādisā pati mā laddhā,

yā te ambe avāhari”.

“Dīghaṁ gacchatu addhānaṁ,

ekikā abhisārikā;

Saṅkete pati mā adda,

yā te ambe avāhari”.

“Alaṅkatā suvasanā,

mālinī candanussadā;

Ekikā sayane setu,

yā te ambe avāharī”ti.

Ambajātakaṁ catutthaṁ.