sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

5. Gajakumbhajātaka

“Vanaṁ yadaggi dahati,

pāvako kaṇhavattanī;

Kathaṁ karosi pacalaka,

evaṁ dandhaparakkamo”.

“Bahūni rukkhachiddāni,

pathabyā vivarāni ca;

Tāni ce nābhisambhoma,

hoti no kālapariyāyo”.

“Yo dandhakāle tarati,

taraṇīye ca dandhati;

Sukkhapaṇṇaṁva akkamma,

atthaṁ bhañjati attano.

Yo dandhakāle dandheti,

taraṇīye ca tārayi;

Sasīva rattiṁ vibhajaṁ,

tassattho paripūratī”ti.

Gajakumbhajātakaṁ pañcamaṁ.