sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

7. Ayakūṭajātaka

“Sabbāyasaṁ kūṭamatippamāṇaṁ,

Paggayha yo tiṭṭhasi antalikkhe;

Rakkhāya me tvaṁ vihito nusajja,

Udāhu me cetayase vadhāya”.

“Dūto ahaṁ rājidha rakkhasānaṁ,

Vadhāya tuyhaṁ pahitohamasmi;

Indo ca taṁ rakkhati devarājā,

Tenuttamaṅgaṁ na te phālayāmi”.

“Sace ca maṁ rakkhati devarājā,

Devānamindo maghavā sujampati;

Kāmaṁ pisācā vinadantu sabbe,

Na santase rakkhasiyā pajāya.

Kāmaṁ kandantu kumbhaṇḍā,

Sabbe paṁsupisācakā;

Nālaṁ pisācā yuddhāya,

Mahatī sā vibhiṁsikā”ti.

Ayakūṭajātakaṁ sattamaṁ.