sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

9. Sandhibhedajātaka

“Neva itthīsu sāmaññaṁ,

nāpi bhakkhesu sārathi;

Athassa sandhibhedassa,

passa yāva sucintitaṁ.

Asi tikkhova maṁsamhi,

pesuññaṁ parivattati;

Yatthūsabhañca sīhañca,

bhakkhayanti migādhamā.

Imaṁ so sayanaṁ seti,

yamimaṁ passasi sārathi;

Yo vācaṁ sandhibhedassa,

pisuṇassa nibodhati.

Te janā sukhamedhanti,

narā saggagatāriva;

Ye vācaṁ sandhibhedassa,

nāvabodhanti sārathī”ti.

Sandhibhedajātakaṁ navamaṁ.