sutta » kn » ja » Jātaka

Pañcakanipāta

Aḍḍhavagga

4. Cūḷadhanuggahajātaka

“Sabbaṁ bhaṇḍaṁ samādāya,

pāraṁ tiṇṇosi brāhmaṇa;

Paccāgaccha lahuṁ khippaṁ,

mampi tārehi dānito”.

“Asanthutaṁ maṁ cirasanthutena,

Nimīni bhotī addhuvaṁ dhuvena;

Mayāpi bhotī nimineyya aññaṁ,

Ito ahaṁ dūrataraṁ gamissaṁ”.

“Kāyaṁ eḷagalāgumbe,

karoti ahuhāsiyaṁ;

Nayīdha naccagītaṁ vā,

tāḷaṁ vā susamāhitaṁ;

Anamhikāle susoṇi,

kiṁ nu jagghasi sobhane”.

“Siṅgāla bāla dummedha,

appapaññosi jambuka;

Jīno macchañca pesiñca,

kapaṇo viya jhāyasi”.

“Sudassaṁ vajjamaññesaṁ,

attano pana duddasaṁ;

Jīnā patiñca jārañca,

maññe tvaññeva jhāyasi”.

“Evametaṁ migarāja,

yathā bhāsasi jambuka;

Sā nūnāhaṁ ito gantvā,

bhattu hessaṁ vasānugā”.

“Yo hare mattikaṁ thālaṁ,

kaṁsathālampi so hare;

Katañceva tayā pāpaṁ,

punapevaṁ karissasī”ti.

Cūḷadhanuggahajātakaṁ catutthaṁ.