sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

1. Avāriyajātaka

“Māsu kujjha bhūmipati,

māsu kujjha rathesabha;

Kuddhaṁ appaṭikujjhanto,

rājā raṭṭhassa pūjito.

Gāme vā yadi vāraññe,

ninne vā yadi vā thale;

Sabbattha anusāsāmi,

māsu kujjha rathesabha”.

“Avāriyapitā nāma,

ahu gaṅgāya nāviko;

Pubbe janaṁ tāretvāna,

pacchā yācati vetanaṁ;

Tenassa bhaṇḍanaṁ hoti,

na ca bhogehi vaḍḍhati”.

“Atiṇṇaṁyeva yācassu,

apāraṁ tāta nāvika;

Añño hi tiṇṇassa mano,

añño hoti pāresino.

Gāme vā yadi vāraññe,

ninne vā yadi vā thale;

Sabbattha anusāsāmi,

māsu kujjhittha nāvika”.

“Yāyevānusāsaniyā,

rājā gāmavaraṁ adā;

Tāyevānusāsaniyā,

nāviko paharī mukhaṁ.

Bhattaṁ bhinnaṁ hatā bhariyā,

Gabbho ca patito chamā;

Migova jātarūpena,

Na tenatthaṁ abandhi sū”ti.

Avāriyajātakaṁ paṭhamaṁ.