sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

3. Darīmukhajātaka

“Paṅko ca kāmā palipo ca kāmā,

Bhayañca metaṁ timūlaṁ pavuttaṁ;

Rajo ca dhūmo ca mayā pakāsitā,

Hitvā tuvaṁ pabbaja brahmadatta”.

“Gadhito ca ratto ca adhimucchito ca,

Kāmesvahaṁ brāhmaṇa bhiṁsarūpaṁ;

Taṁ nussahe jīvikattho pahātuṁ,

Kāhāmi puññāni anappakāni”.

“Yo atthakāmassa hitānukampino,

Ovajjamāno na karoti sāsanaṁ;

Idameva seyyo iti maññamāno,

Punappunaṁ gabbhamupeti mando.

So ghorarūpaṁ nirayaṁ upeti,

Subhāsubhaṁ muttakarīsapūraṁ;

Sattā sakāye na jahanti giddhā,

Ye honti kāmesu avītarāgā”.

“Mīḷhena littā ruhirena makkhitā,

Semhena littā upanikkhamanti;

Yaṁ yañhi kāyena phusanti tāvade,

Sabbaṁ asātaṁ dukhameva kevalaṁ.

Disvā vadāmi na hi aññato savaṁ,

Pubbenivāsaṁ bahukaṁ sarāmi;

Citrāhi gāthāhi subhāsitāhi,

Darīmukho nijjhāpayi sumedhan”ti.

Darīmukhajātakaṁ tatiyaṁ.