sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

5. Āsaṅkajātaka

“Āsāvatī nāma latā,

jātā cittalatāvane;

Tassā vassasahassena,

ekaṁ nibbattate phalaṁ.

Taṁ devā payirupāsanti,

tāva dūraphalaṁ satiṁ;

Āsīseva tuvaṁ rāja,

āsā phalavatī sukhā.

Āsīsateva so pakkhī,

āsīsateva so dijo;

Tassa cāsā samijjhati,

tāva dūragatā satī;

Āsīseva tuvaṁ rāja,

āsā phalavatī sukhā”.

“Sampesi kho maṁ vācāya,

na ca sampesi kammunā;

Mālā sereyyakasseva,

vaṇṇavantā agandhikā.

Aphalaṁ madhuraṁ vācaṁ,

yo mittesu pakubbati;

Adadaṁ avissajaṁ bhogaṁ,

sandhi tenassa jīrati.

Yañhi kayirā tañhi vade,

yaṁ na kayirā na taṁ vade;

Akarontaṁ bhāsamānaṁ,

parijānanti paṇḍitā.

Balañca vata me khīṇaṁ,

pātheyyañca na vijjati;

Saṅke pāṇūparodhāya,

handa dāni vajāmahaṁ”.

“Etadeva hi me nāmaṁ,

Yaṁ nāmasmi rathesabha;

Āgamehi mahārāja,

Pitaraṁ āmantayāmahan”ti.

Āsaṅkajātakaṁ pañcamaṁ.