sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

2. Sūcijātaka

“Akakkasaṁ apharusaṁ,

kharadhotaṁ supāsiyaṁ;

Sukhumaṁ tikhiṇaggañca,

ko sūciṁ ketumicchati.

Sumajjañca supāsañca,

anupubbaṁ suvaṭṭitaṁ;

Ghanaghātimaṁ paṭithaddhaṁ,

ko sūciṁ ketumicchati”.

“Ito dāni patāyanti,

sūciyo baḷisāni ca;

Koyaṁ kammāragāmasmiṁ,

sūciṁ vikketumicchati.

Ito satthāni gacchanti,

Kammantā vividhā puthū;

Koyaṁ kammāragāmasmiṁ,

Sūciṁ vikketumicchati”.

“Sūciṁ kammāragāmasmiṁ,

vikketabbā pajānatā;

Ācariyāva jānanti,

kammaṁ sukatadukkaṭaṁ.

Imañce te pitā bhadde,

Sūciṁ jaññā mayā kataṁ;

Tayā ca maṁ nimanteyya,

Yañcatthaññaṁ ghare dhanan”ti.

Sūcijātakaṁ dutiyaṁ.