sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

3. Tuṇḍilajātaka

“Navachannake dāni diyyati,

Puṇṇāyaṁ doṇi suvāminī ṭhitā;

Bahuke jane pāsapāṇike,

No ca kho me paṭibhāti bhuñjituṁ”.

“Tasasi bhamasi leṇamicchasi,

Attāṇosi kuhiṁ gamissasi;

Appossukko bhuñja tuṇḍila,

Maṁsatthāya hi positāmhase.

Ogaha rahadaṁ akaddamaṁ,

Sabbaṁ sedamalaṁ pavāhaya;

Gaṇhāhi navaṁ vilepanaṁ,

Yassa gandho na kadāci chijjati”.

“Katamo rahado akaddamo,

Kiṁsu sedamalanti vuccati;

Katamañca navaṁ vilepanaṁ,

Yassa gandho na kadāci chijjati”.

“Dhammo rahado akaddamo,

Pāpaṁ sedamalanti vuccati;

Sīlañca navaṁ vilepanaṁ,

Tassa gandho na kadāci chijjati.

Nandanti sarīraghātino,

Na ca nandanti sarīradhārino;

Puṇṇāya ca puṇṇamāsiyā,

Ramamānāva jahanti jīvitan”ti.

Tuṇḍilajātakaṁ tatiyaṁ.