sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

4. Suvaṇṇakakkaṭajātaka

“Siṅgīmigo āyatacakkhunetto,

Aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṁ rudāmi,

Hare sakhā kissa nu maṁ jahāsi”.

So passasanto mahatā phaṇena,

Bhujaṅgamo kakkaṭamajjhapatto;

Sakhā sakhāraṁ paritāyamāno,

Bhujaṅgamaṁ kakkaṭako gahesi.

“Na vāyasaṁ no pana kaṇhasappaṁ,

Ghāsatthiko kakkaṭako adeyya;

Pucchāmi taṁ āyatacakkhunetta,

Atha kissa hetumha ubho gahītā”.

“Ayaṁ puriso mama atthakāmo,

Yo maṁ gahetvāna dakāya neti;

Tasmiṁ mate dukkhamanappakaṁ me,

Ahañca eso ca ubho na homa.

Mamañca disvāna pavaddhakāyaṁ,

Sabbo jano hiṁsitumeva micche;

Sāduñca thūlañca muduñca maṁsaṁ,

Kākāpi maṁ disvāna viheṭhayeyyuṁ”.

“Sacetassa hetumha ubho gahītā,

Uṭṭhātu poso visamāvamāmi;

Mamañca kākañca pamuñca khippaṁ,

Pure visaṁ gāḷhamupeti maccaṁ”.

“Sappaṁ pamokkhāmi na tāva kākaṁ,

Paṭibandhako hohiti tāva kāko;

Purisañca disvāna sukhiṁ arogaṁ,

Kākaṁ pamokkhāmi yatheva sappaṁ”.

“Kāko tadā devadatto ahosi,

Māro pana kaṇhasappo ahosi;

Ānandabhaddo kakkaṭako ahosi,

Ahaṁ tadā brāhmaṇo homi satthā”ti.

Suvaṇṇakakkaṭajātakaṁ catutthaṁ.