sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

5. Mayhakajātaka

“Sakuṇo mayhako nāma,

girisānudarīcaro;

Pakkaṁ pipphalimāruyha,

mayhaṁ mayhanti kandati.

Tassevaṁ vilapantassa,

dijasaṅghā samāgatā;

Bhutvāna pipphaliṁ yanti,

vilapatveva so dijo.

Evameva idhekacco,

saṅgharitvā bahuṁ dhanaṁ;

Nevattano na ñātīnaṁ,

yathodhiṁ paṭipajjati.

Na so acchādanaṁ bhattaṁ,

na mālaṁ na vilepanaṁ;

Anubhoti sakiṁ kiñci,

na saṅgaṇhāti ñātake.

Tassevaṁ vilapantassa,

mayhaṁ mayhanti rakkhato;

Rājāno atha vā corā,

dāyādā ye va appiyā;

Dhanamādāya gacchanti,

vilapatveva so naro.

Dhīro bhoge adhigamma,

saṅgaṇhāti ca ñātake;

Tena so kittiṁ pappoti,

pecca sagge pamodatī”ti.

Mayhakajātakaṁ pañcamaṁ.