sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

6. Vijjādharajātaka

“Dubbaṇṇarūpaṁ tuvamariyavaṇṇī,

Purakkhatvā pañjaliko namassasi;

Seyyo nu te so udavā sarikkho,

Nāmaṁ parassattano cāpi brūhi”.

“Na nāmagottaṁ gaṇhanti rāja,

Sammaggatānujjugatāna devā;

Ahañca te nāmadheyyaṁ vadāmi,

Sakkohamasmī tidasānamindo”.

“Yo disvā bhikkhuṁ caraṇūpapannaṁ,

Purakkhatvā pañjaliko namassati;

Pucchāmi taṁ devarājetamatthaṁ,

Ito cuto kiṁ labhate sukhaṁ so”.

“Yo disvā bhikkhuṁ caraṇūpapannaṁ,

Purakkhatvā pañjaliko namassati;

Diṭṭheva dhamme labhate pasaṁsaṁ,

Saggañca so yāti sarīrabhedā”.

“Lakkhī vata me udapādi ajja,

Yaṁ vāsavaṁ bhūtapatiddasāma;

Bhikkhuñca disvāna tuvañca sakka,

Kāhāmi puññāni anappakāni”.

“Addhā have sevitabbā sapaññā,

Bahussutā ye bahuṭhānacintino;

Bhikkhuñca disvāna mamañca rāja,

Karohi puññāni anappakāni”.

“Akkodhano niccapasannacitto,

Sabbātithīyācayogo bhavitvā;

Nihacca mānaṁ abhivādayissaṁ,

Sutvāna devinda subhāsitānī”ti.

Vijjādharajātakaṁ chaṭṭhaṁ.