sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

10. Bakajātaka

“Dvāsattati gotama puññakammā,

Vasavattino jātijaraṁ atītā;

Ayamantimā vedagū brahmapatti,

Asmābhijappanti janā anekā”.

“Appañhi etaṁ na hi dīghamāyu,

Yaṁ tvaṁ baka maññasi dīghamāyuṁ;

Sataṁ sahassāni nirabbudānaṁ,

Āyuṁ pajānāmi tavāha brahme”.

“Anantadassī bhagavāhamasmi,

Jātijjaraṁ sokamupātivatto;

Kiṁ me purāṇaṁ vatasīlavattaṁ,

Ācikkha me taṁ yamahaṁ vijaññaṁ”.

“Yaṁ tvaṁ apāyesi bahū manusse,

Pipāsite ghammani samparete;

Taṁ te purāṇaṁ vatasīlavattaṁ,

Suttappabuddhova anussarāmi.

Yaṁ eṇikūlasmi janaṁ gahītaṁ,

Amocayī gayhaka niyyamānaṁ;

Taṁ te purāṇaṁ vatasīlavattaṁ,

Suttappabuddhova anussarāmi.

Gaṅgāya sotasmiṁ gahītanāvaṁ,

Luddena nāgena manussakappā;

Amocayi tvaṁ balasā pasayha,

Taṁ te purāṇaṁ vatasīlavattaṁ;

Suttappabuddhova anussarāmi.

Kappo ca te baddhacaro ahosiṁ,

Sambuddhimantaṁ vatinaṁ amaññaṁ;

Taṁ te purāṇaṁ vatasīlavattaṁ,

Suttappabuddhova anussarāmi”.

“Addhā pajānāsi mametamāyuṁ,

Aññampi jānāsi tathā hi buddho;

Tathā hi tāyaṁ jalitānubhāvo,

Obhāsayaṁ tiṭṭhati brahmalokan”ti.

Bakajātakaṁ dasamaṁ.

Kukkuvaggo paṭhamo.

Tassuddānaṁ

Varakaṇṇika cāpavaro sutano,

Atha gijjha sarohitamacchavaro;

Puna paṇṇaka senaka yācanako,

Atha veri sabrahmabakena dasāti.