sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

2. Mahākapijātaka

“Attānaṁ saṅkamaṁ katvā,

Yo sotthiṁ samatārayi;

Kiṁ tvaṁ tesaṁ kime tuyhaṁ,

Honti ete mahākapi”.

“Rājāhaṁ issaro tesaṁ,

yūthassa parihārako;

Tesaṁ sokaparetānaṁ,

bhītānaṁ te arindama.

Ullaṅghayitvā attānaṁ,

vissaṭṭhadhanuno sataṁ;

Tato aparapādesu,

daḷhaṁ bandhaṁ latāguṇaṁ.

Chinnabbhamiva vātena,

Nuṇṇo rukkhaṁ upāgamiṁ;

Sohaṁ appabhavaṁ tattha,

Sākhaṁ hatthehi aggahiṁ.

Taṁ maṁ viyāyataṁ santaṁ,

sākhāya ca latāya ca;

Samanukkamantā pādehi,

sotthiṁ sākhāmigā gatā.

Taṁ maṁ na tapate bandho,

mato me na tapessati;

Sukhamāharitaṁ tesaṁ,

yesaṁ rajjamakārayiṁ.

Esā te upamā rāja,

taṁ suṇohi arindama;

Raññā raṭṭhassa yoggassa,

balassa nigamassa ca;

Sabbesaṁ sukhameṭṭhabbaṁ,

khattiyena pajānatā”ti.

Mahākapijātakaṁ dutiyaṁ.