sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

4. Daḷhadhammajātaka

“Ahañce daḷhadhammassa,

vahantī nābhirādhayiṁ;

Dharantī urasi sallaṁ,

yuddhe vikkantacārinī.

Nūna rājā na jānāti,

mama vikkamaporisaṁ;

Saṅgāme sukatantāni,

dūtavippahitāni ca.

Sā nūnāhaṁ marissāmi,

abandhu aparāyinī;

Tadā hi kumbhakārassa,

dinnā chakaṇahārikā”.

“Yāvatāsīsatī poso,

tāvadeva pavīṇati;

Atthāpāye jahanti naṁ,

oṭṭhibyādhiṁva khattiyo.

Yo pubbe katakalyāṇo,

katattho nāvabujjhati;

Atthā tassa palujjanti,

ye honti abhipatthitā.

Yo pubbe katakalyāṇo,

katattho manubujjhati;

Atthā tassa pavaḍḍhanti,

ye honti abhipatthitā.

Taṁ vo vadāmi bhaddante,

yāvantettha samāgatā;

Sabbe kataññuno hotha,

ciraṁ saggamhi ṭhassathā”ti.

Daḷhadhammajātakaṁ catutthaṁ.