sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

6. Susīmajātaka

“Kāḷāni kesāni pure ahesuṁ,

Jātāni sīsamhi yathāpadese;

Tānajja setāni susīma disvā,

Dhammaṁ cara brahmacariyassa kālo”.

“Mameva deva palitaṁ na tuyhaṁ,

Mameva sīsaṁ mama uttamaṅgaṁ;

‘Atthaṁ karissan’ti musā abhāṇiṁ,

Ekāparādhaṁ khama rājaseṭṭha.

Daharo tuvaṁ dassaniyosi rāja,

Paṭhamuggato hosi yathā kaḷīro;

Rajjañca kārehi mamañca passa,

Mā kālikaṁ anudhāvī janinda”.

“Passāmi vohaṁ dahariṁ kumāriṁ,

Sāmaṭṭhapassaṁ sutanuṁ sumajjhaṁ;

Kāḷappavāḷāva pavellamānā,

Palobhayantīva naresu gacchati.

Tamena passāmiparena nāriṁ,

Āsītikaṁ nāvutikaṁ va jaccā;

Daṇḍaṁ gahetvāna pavedhamānaṁ,

Gopānasībhoggasamaṁ carantiṁ.

Sohaṁ tamevānuvicintayanto,

Eko sayāmi sayanassa majjhe;

‘Ahampi evaṁ’ iti pekkhamāno,

Na gahe rame brahmacariyassa kālo.

Rajjuvālambanī cesā,

Yā gehe vasato rati;

Evampi chetvāna vajanti dhīrā,

Anapekkhino kāmasukhaṁ pahāyā”ti.

Susīmajātakaṁ chaṭṭhaṁ.