sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

7. Koṭasimbalijātaka

“Ahaṁ dasasataṁbyāmaṁ,

uragamādāya āgato;

Tañca mañca mahākāyaṁ,

dhārayaṁ nappavedhasi.

Athimaṁ khuddakaṁ pakkhiṁ,

Appamaṁsataraṁ mayā;

Dhārayaṁ byathasi bhītā,

Kamatthaṁ koṭasimbali”.

“Maṁsabhakkho tuvaṁ rāja,

phalabhakkho ayaṁ dijo;

Ayaṁ nigrodhabījāni,

pilakkhudumbarāni ca;

Assatthāni ca bhakkhitvā,

khandhe me ohadissati.

Te rukkhā saṁvirūhanti,

mama passe nivātajā;

Te maṁ pariyonandhissanti,

arukkhaṁ maṁ karissare.

Santi aññepi rukkhā se,

mūlino khandhino dumā;

Iminā sakuṇajātena,

bījamāharitā hatā.

Ajjhārūhābhivaḍḍhanti,

brahantampi vanappatiṁ;

Tasmā rāja pavedhāmi,

sampassaṁnāgataṁ bhayaṁ”.

“Saṅkeyya saṅkitabbāni,

rakkheyyānāgataṁ bhayaṁ;

Anāgatabhayā dhīro,

ubho loke avekkhatī”ti.

Koṭasimbalijātakaṁ sattamaṁ.