sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

9. Jāgarajātaka

“Kodha jāgarataṁ sutto,

kodha suttesu jāgaro;

Ko mametaṁ vijānāti,

ko taṁ paṭibhaṇāti me”.

“Ahaṁ jāgarataṁ sutto,

ahaṁ suttesu jāgaro;

Ahametaṁ vijānāmi,

ahaṁ paṭibhaṇāmi te”.

“Kathaṁ jāgarataṁ sutto,

kathaṁ suttesu jāgaro;

Kathaṁ etaṁ vijānāsi,

kathaṁ paṭibhaṇāsi me”.

“Ye dhammaṁ nappajānanti,

saṁyamoti damoti ca;

Tesu suppamānesu,

ahaṁ jaggāmi devate.

Yesaṁ rāgo ca doso ca,

avijjā ca virājitā;

Tesu jāgaramānesu,

ahaṁ suttosmi devate.

Evaṁ jāgarataṁ sutto,

evaṁ suttesu jāgaro;

Evametaṁ vijānāmi,

evaṁ paṭibhaṇāmi te”.

“Sādhu jāgarataṁ sutto,

sādhu suttesu jāgaro;

Sādhumetaṁ vijānāsi,

sādhu paṭibhaṇāsi me”ti.

Jāgarajātakaṁ navamaṁ.