sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

1. Catudvārajātaka

“Catudvāramidaṁ nagaraṁ,

āyasaṁ daḷhapākāraṁ;

Oruddhapaṭiruddhosmi,

kiṁ pāpaṁ pakataṁ mayā”.

“Sabbe apihitā dvārā,

oruddhosmi yathā dijo;

Kimādhikaraṇaṁ yakkha,

cakkābhinihato ahaṁ.

Laddhā satasahassāni,

atirekāni vīsati;

Anukampakānaṁ ñātīnaṁ,

vacanaṁ samma nākari.

Laṅghiṁ samuddaṁ pakkhandi,

sāgaraṁ appasiddhikaṁ;

Catubbhi aṭṭhajjhagamā,

aṭṭhāhipi ca soḷasa.

Soḷasāhi ca bāttiṁsa,

atricchaṁ cakkamāsado;

Icchāhatassa posassa,

cakkaṁ bhamati matthake.

Uparivisālā duppūrā,

icchā visaṭagāminī;

Ye ca taṁ anugijjhanti,

te honti cakkadhārino.

Bahubhaṇḍaṁ avahāya,

maggaṁ appaṭivekkhiya;

Yesañcetaṁ asaṅkhātaṁ,

te honti cakkadhārino.

Kammaṁ samekkhe vipulañca bhogaṁ,

Icchaṁ na seveyya anatthasaṁhitaṁ;

Kareyya vākyaṁ anukampakānaṁ,

Taṁ tādisaṁ nātivatteyya cakkaṁ”.

“Kīvaciraṁ nu me yakkha,

cakkaṁ sirasi ṭhassati;

Kati vassasahassāni,

taṁ me akkhāhi pucchito”.

“Atisaro paccasaro,

mittavinda suṇohi me;

Cakkaṁ te sirasi māviddhaṁ,

na taṁ jīvaṁ pamokkhasī”ti.

Catudvārajātakaṁ paṭhamaṁ.