sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

3. Catuposathiyajātaka

“Yo kopaneyye na karoti kopaṁ,

Na kujjhati sappuriso kadāci;

Kuddhopi so nāvikaroti kopaṁ,

Taṁ ve naraṁ samaṇamāhu loke”.

“Ūnūdaro yo sahate jighacchaṁ,

Danto tapassī mitapānabhojano;

Āhārahetu na karoti pāpaṁ,

Taṁ ve naraṁ samaṇamāhu loke”.

“Khiḍḍaṁ ratiṁ vippajahitvāna sabbaṁ,

Na cālikaṁ bhāsasi kiñci loke;

Vibhūsaṭṭhānā virato methunasmā,

Taṁ ve naraṁ samaṇamāhu loke”.

“Pariggahaṁ lobhadhammañca sabbaṁ,

Yo ve pariññāya pariccajeti;

Dantaṁ ṭhitattaṁ amamaṁ nirāsaṁ,

Taṁ ve naraṁ samaṇamāhu loke”.

“Pucchāma kattāramanomapaññaṁ,

Kathāsu no viggaho atthi jāto;

Chindajja kaṅkhaṁ vicikicchitāni,

Tadajja kaṅkhaṁ vitaremu sabbe”.

“Ye paṇḍitā atthadasā bhavanti,

Bhāsanti te yoniso tattha kāle;

Kathaṁ nu kathānaṁ abhāsitānaṁ,

Atthaṁ nayeyyuṁ kusalā janindā.

Kathaṁ have bhāsati nāgarājā,

Garuḷo pana venateyyo kimāha;

Gandhabbarājā pana kiṁ vadesi,

Kathaṁ pana kurūnaṁ rājaseṭṭho”.

“Khantiṁ have bhāsati nāgarājā,

Appāhāraṁ garuḷo venateyyo;

Gandhabbarājā rativippahānaṁ,

Akiñcanaṁ kurūnaṁ rājaseṭṭho”.

“Sabbāni etāni subhāsitāni,

Na hettha dubbhāsitamatthi kiñci;

Yasmiñca etāni patiṭṭhitāni,

Arāva nābhyā susamohitāni;

Catubbhi dhammehi samaṅgibhūtaṁ,

Taṁ ve naraṁ samaṇamāhu loke”.

“Tuvañhi seṭṭho tvamanuttarosi,

Tvaṁ dhammagū dhammavidū sumedho;

Paññāya pañhaṁ samadhiggahetvā,

Acchecchi dhīro vicikicchitāni;

Acchecchi kaṅkhaṁ vicikicchitāni,

Cundo yathā nāgadantaṁ kharena.

Nīluppalābhaṁ vimalaṁ anagghaṁ,

Vatthaṁ idaṁ dhūmasamānavaṇṇaṁ;

Pañhassa veyyākaraṇena tuṭṭho,

Dadāmi te dhammapūjāya dhīra.

Suvaṇṇamālaṁ satapattaphullitaṁ,

Sakesaraṁ ratnasahassamaṇḍitaṁ;

Pañhassa veyyākaraṇena tuṭṭho,

Dadāmi te dhammapūjāya dhīra.

Maṇiṁ anagghaṁ ruciraṁ pabhassaraṁ,

Kaṇṭhāvasattaṁ maṇibhūsitaṁ me;

Pañhassa veyyākaraṇena tuṭṭho,

Dadāmi te dhammapūjāya dhīra.

Gavaṁ sahassaṁ usabhañca nāgaṁ,

Ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho,

Dadāmi te gāmavarāni soḷasa”.

“Sāriputto tadā nāgo,

supaṇṇo pana kolito;

Gandhabbarājā anuruddho,

rājā ānandapaṇḍito;

Vidhuro bodhisatto ca,

evaṁ dhāretha jātakan”ti.

Catuposathiyajātakaṁ tatiyaṁ.