sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

1. Mātuposakajātaka

“Tassa nāgassa vippavāsena,

Virūḷhā sallakī ca kuṭajā ca;

Kuruvindakaravīrā bhisasāmā ca,

Nivāte pupphitā ca kaṇikārā.

Kocideva suvaṇṇakāyurā,

Nāgarājaṁ bharanti piṇḍena;

Yattha rājā rājakumāro vā,

Kavacamabhihessati achambhito”.

“Gaṇhāhi nāga kabaḷaṁ,

mā nāga kisako bhava;

Bahūni rājakiccāni,

tāni nāga karissasi”.

“Sā nūnasā kapaṇikā,

andhā apariṇāyikā;

Khāṇuṁ pādena ghaṭṭeti,

giriṁ caṇḍoraṇaṁ pati”.

“Kā nu te sā mahānāga,

andhā apariṇāyikā;

Khāṇuṁ pādena ghaṭṭeti,

giriṁ caṇḍoraṇaṁ pati”.

“Mātā me sā mahārāja,

andhā apariṇāyikā;

Khāṇuṁ pādena ghaṭṭeti,

giriṁ caṇḍoraṇaṁ pati”.

“Muñcathetaṁ mahānāgaṁ,

yoyaṁ bharati mātaraṁ;

Sametu mātarā nāgo,

saha sabbehi ñātibhi”.

“Mutto ca bandhanā nāgo,

muttamādāya kuñjaro;

Muhuttaṁ assāsayitvā,

agamā yena pabbato.

Tato so naḷiniṁ gantvā,

sītaṁ kuñjarasevitaṁ;

Soṇḍāyūdakamāhatvā,

mātaraṁ abhisiñcatha”.

“Koyaṁ anariyo devo,

akālenapi vassati;

Gato me atrajo putto,

yo mayhaṁ paricārako”.

“Uṭṭhehi amma kiṁ sesi,

āgato tyāhamatrajo;

Muttomhi kāsirājena,

vedehena yasassinā”.

“Ciraṁ jīvatu so rājā,

kāsīnaṁ raṭṭhavaḍḍhano;

Yo me puttaṁ pamocesi,

sadā vuddhāpacāyikan”ti.

Mātuposakajātakaṁ paṭhamaṁ.