sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

2. Juṇhajātaka

“Suṇohi mayhaṁ vacanaṁ janinda,

Atthena juṇhamhi idhānupatto;

Na brāhmaṇe addhike tiṭṭhamāne,

Gantabbamāhu dvipadindaseṭṭha”.

“Suṇomi tiṭṭhāmi vadehi brahme,

Yenāsi atthena idhānupatto;

Kaṁ vā tvamatthaṁ mayi patthayāno,

Idhāgamā brahme tadiṅgha brūhi”.

“Dadāhi me gāmavarāni pañca,

Dāsīsataṁ satta gavaṁsatāni;

Parosahassañca suvaṇṇanikkhe,

Bhariyā ca me sādisī dve dadāhi.

Tapo nu te brāhmaṇa bhiṁsarūpo,

Mantā nu te brāhmaṇa cittarūpā;

Yakkhā nu te assavā santi keci,

Atthaṁ vā me abhijānāsi kattaṁ.

Na me tapo atthi na cāpi mantā,

Yakkhāpi me assavā natthi keci;

Atthampi te nābhijānāmi kattaṁ,

Pubbe ca kho saṅgatimattamāsi.

Paṭhamaṁ idaṁ dassanaṁ jānato me,

Na tābhijānāmi ito puratthā;

Akkhāhi me pucchito etamatthaṁ,

Kadā kuhiṁ vā ahu saṅgamo no.

Gandhārarājassa puramhi ramme,

Avasimhase takkasīlāyaṁ deva;

Tatthandhakāramhi timīsikāyaṁ,

Aṁsena aṁsaṁ samaghaṭṭayimha.

Te tattha ṭhatvāna ubho janinda,

Sārāṇiyaṁ vītisārayimha tattha;

Sāyeva no saṅgatimattamāsi,

Tato na pacchā na pure ahosi.

Yadā kadāci manujesu brahme,

Samāgamo sappurisena hoti;

Na paṇḍitā saṅgatisanthavāni,

Pubbe kataṁ vāpi vināsayanti.

Bālāva kho saṅgatisanthavāni,

Pubbe kataṁ vāpi vināsayanti;

Bahumpi bālesu kataṁ vinassati,

Tathā hi bālā akataññurūpā.

Dhīrā ca kho saṅgatisanthavāni,

Pubbe kataṁ vāpi na nāsayanti;

Appampi dhīresu kataṁ na nassati,

Tathā hi dhīrā sukataññurūpā.

Dadāmi te gāmavarāni pañca,

Dāsīsataṁ satta gavaṁsatāni;

Parosahassañca suvaṇṇanikkhe,

Bhariyā ca te sādisī dve dadāmi.

Evaṁ sataṁ hoti samecca rāja,

Nakkhattarājāriva tārakānaṁ;

Āpūratī kāsipatī tathāhaṁ,

Tayāpi me saṅgamo ajja laddho”ti.

Juṇhajātakaṁ dutiyaṁ.