sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

8. Saṁvarajātaka

“Jānanto no mahārāja,

tava sīlaṁ janādhipo;

Ime kumāre pūjento,

na taṁ kenaci maññatha.

Tiṭṭhante no mahārāje,

adu deve divaṅgate;

Ñātī taṁ samanuññiṁsu,

sampassaṁ atthamattano.

Kena saṁvara vattena,

sañjāte abhitiṭṭhasi;

Kena taṁ nātivattanti,

ñātisaṅghā samāgatā”.

“Na rājaputta usūyāmi,

samaṇānaṁ mahesinaṁ;

Sakkaccaṁ te namassāmi,

pāde vandāmi tādinaṁ.

Te maṁ dhammaguṇe yuttaṁ,

sussūsamanusūyakaṁ;

Samaṇā manusāsanti,

isī dhammaguṇe ratā.

Tesāhaṁ vacanaṁ sutvā,

samaṇānaṁ mahesinaṁ;

Na kiñci atimaññāmi,

dhamme me nirato mano.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Tesaṁ nappaṭibandhāmi,

niviṭṭhaṁ bhattavetanaṁ.

Mahāmattā ca me atthi,

mantino paricārakā;

Bārāṇasiṁ voharanti,

bahumaṁsasurodakaṁ.

Athopi vāṇijā phītā,

nānāraṭṭhehi āgatā;

Tesu me vihitā rakkhā,

evaṁ jānāhuposatha”.

“Dhammena kira ñātīnaṁ,

rajjaṁ kārehi saṁvara;

Medhāvī paṇḍito cāsi,

athopi ñātinaṁ hito.

Taṁ taṁ ñātiparibyūḷhaṁ,

nānāratanamocitaṁ;

Amittā nappasahanti,

indaṁva asurādhipo”ti.

Saṁvarajātakaṁ aṭṭhamaṁ.