sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

1. Ambajātaka

“Ahāsi me ambaphalāni pubbe,

Aṇūni thūlāni ca brahmacāri;

Teheva mantehi na dāni tuyhaṁ,

Dumapphalā pātubhavanti brahme”.

“Nakkhattayogaṁ paṭimānayāmi,

Khaṇaṁ muhuttañca mante na passaṁ;

Nakkhattayogañca khaṇañca laddhā,

Addhāharissambaphalaṁ pahūtaṁ”.

“Nakkhattayogaṁ na pure abhāṇi,

Khaṇaṁ muhuttaṁ na pure asaṁsi;

Sayaṁ harī ambaphalaṁ pahūtaṁ,

Vaṇṇena gandhena rasenupetaṁ.

Mantābhijappena pure hi tuyhaṁ,

Dumapphalā pātubhavanti brahme;

Svājja na pāresi jappampi mantaṁ,

Ayaṁ so ko nāma tavajja dhammo”.

“Caṇḍālaputto mama sampadāsi,

Dhammena mante pakatiñca saṁsi;

Mā cassu me pucchito nāmagottaṁ,

Guyhittho atthaṁ vijaheyya manto.

Sohaṁ janindena janamhi puṭṭho,

Makkhābhibhūto alikaṁ abhāṇiṁ;

‘Mantā ime brāhmaṇassā’ti micchā,

Pahīnamanto kapaṇo rudāmi”.

“Eraṇḍā pucimandā vā,

atha vā pālibhaddakā;

Madhuṁ madhutthiko vinde,

so hi tassa dumuttamo.

Khattiyā brāhmaṇā vessā,

suddā caṇḍālapukkusā;

Yamhā dhammaṁ vijāneyya,

so hi tassa naruttamo.

Imassa daṇḍañca vadhañca datvā,

Gale gahetvā khalayātha jammaṁ;

Yo uttamatthaṁ kasirena laddhaṁ,

Mānātimānena vināsayittha”.

“Yathā samaṁ maññamāno pateyya,

Sobbhaṁ guhaṁ narakaṁ pūtipādaṁ;

Rajjūti vā akkame kaṇhasappaṁ,

Andho yathā jotimadhiṭṭhaheyya;

Evampi maṁ tvaṁ khalitaṁ sapañña,

Pahīnamantassa punappadāhi”.

“Dhammena mantaṁ tava sampadāsiṁ,

Tuvampi dhammena pariggahesi;

Pakatimpi te attamano asaṁsiṁ,

Dhamme ṭhitaṁ taṁ na jaheyya manto.

Yo bāla mantaṁ kasirena laddhaṁ,

Yaṁ dullabhaṁ ajja manussaloke;

Kiñcāpi laddhā jīvituṁ appapañño,

Vināsayī alikaṁ bhāsamāno.

Bālassa mūḷhassa akataññuno ca,

Musā bhaṇantassa asaññatassa;

Mante mayaṁ tādisake na dema,

Kuto mantā gaccha na mayha ruccasī”ti.

Ambajātakaṁ paṭhamaṁ.