sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

3. Mahāukkusajātaka

“Ukkā cilācā bandhanti dīpe,

Pajā mamaṁ khādituṁ patthayanti;

Mittaṁ sahāyañca vadehi senaka,

Ācikkha ñātibyasanaṁ dijānaṁ”.

“Dijo dijānaṁ pavarosi pakkhima,

Ukkusarāja saraṇaṁ taṁ upema;

Pajā mamaṁ khādituṁ patthayanti,

Luddā cilācā bhava me sukhāya”.

“Mittaṁ sahāyañca karonti paṇḍitā,

Kāle akāle sukhamesamānā;

Karomi te senaka etamatthaṁ,

Ariyo hi ariyassa karoti kiccaṁ”.

“Yaṁ hoti kiccaṁ anukampakena,

Ariyassa ariyena kataṁ tayīdaṁ;

Attānurakkhī bhava mā adayhi,

Lacchāma putte tayi jīvamāne”.

“Taveva rakkhāvaraṇaṁ karonto,

Sarīrabhedāpi na santasāmi;

Karonti heke sakhīnaṁ sakhāro,

Pāṇaṁ cajantā satamesa dhammo”.

“Sudukkaraṁ kammamakāsi,

aṇḍajāyaṁ vihaṅgamo;

Atthāya kuraro putte,

aḍḍharatte anāgate”.

“Cutāpi heke khalitā sakammunā,

Mittānukampāya patiṭṭhahanti;

Puttā mamaṭṭā gatimāgatosmi,

Atthaṁ caretho mama vāricara”.

“Dhanena dhaññena ca attanā ca,

Mittaṁ sahāyañca karonti paṇḍitā;

Karomi te senaka etamatthaṁ,

Ariyo hi ariyassa karoti kiccaṁ”.

“Appossukko tāta tuvaṁ nisīda,

Putto pitu carati atthacariyaṁ;

Ahaṁ carissāmi tavetamatthaṁ,

Senassa putte paritāyamāno”.

“Addhā hi tāta satamesa dhammo,

Putto pitu yaṁ care atthacariyaṁ;

Appeva maṁ disvāna pavaḍḍhakāyaṁ,

Senassa puttā na viheṭhayeyyuṁ”.

“Pasū manussā migavīraseṭṭha,

Bhayaṭṭitā seṭṭhamupabbajanti;

Puttā mamaṭṭā gatimāgatosmi,

Tvaṁ nosi rājā bhava me sukhāya”.

“Karomi te senaka etamatthaṁ,

Āyāmi te taṁ disataṁ vadhāya;

Kathañhi viññū pahu sampajāno,

Na vāyame attajanassa guttiyā”.

“Mittañca kayirātha suhadayañca,

Ayirañca kayirātha sukhāgamāya;

Nivatthakocova sarebhihantvā,

Modāma puttehi samaṅgibhūtā.

Sakamittassa kammena,

sahāyassāpalāyino;

Kūjantamupakūjanti,

lomasā hadayaṅgamaṁ.

Mittaṁ sahāyaṁ adhigamma paṇḍito,

So bhuñjatī putta pasuṁ dhanaṁ vā;

Ahañca puttā ca patī ca mayhaṁ,

Mittānukampāya samaṅgibhūtā.

Rājavatā sūravatā ca attho,

Sampannasakhissa bhavanti hete;

So mittavā yasavā uggatatto,

Asmiṁdhaloke modati kāmakāmī.

Karaṇīyāni mittāni,

daliddenāpi senaka;

Passa mittānukampāya,

samaggamhā sañātake.

Sūrena balavantena,

yo mitte kurute dijo;

Evaṁ so sukhito hoti,

yathāhaṁ tvañca senakāti”.

Mahāukkusajātakaṁ tatiyaṁ.