sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

3. Sivijātaka

“Dūre apassaṁ therova,

cakkhuṁ yācitumāgato;

Ekanettā bhavissāma,

cakkhuṁ me dehi yācito”.

“Kenānusiṭṭho idha māgatosi,

Vanibbaka cakkhupathāni yācituṁ;

Suduccajaṁ yācasi uttamaṅgaṁ,

Yamāhu nettaṁ purisena duccajaṁ”.

“Yamāhu devesu sujampatīti,

Maghavāti naṁ āhu manussaloke;

Tenānusiṭṭho idha māgatosmi,

Vanibbako cakkhupathāni yācituṁ.

Vanibbato mayha vaniṁ anuttaraṁ,

Dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṁ anuttaraṁ,

Yamāhu nettaṁ purisena duccajaṁ”.

“Yena atthena āgacchi,

yamatthamabhipatthayaṁ;

Te te ijjhantu saṅkappā,

labha cakkhūni brāhmaṇa.

Ekaṁ te yācamānassa,

Ubhayāni dadāmahaṁ;

Sa cakkhumā gaccha janassa pekkhato,

Yadicchase tvaṁ tadate samijjhatu”.

“Mā no deva adā cakkhuṁ,

mā no sabbe parākari;

Dhanaṁ dehi mahārāja,

muttā veḷuriyā bahū.

Yutte deva rathe dehi,

ājānīye calaṅkate;

Nāge dehi mahārāja,

hemakappanavāsase.

Yathā taṁ sivayo sabbe,

sayoggā sarathā sadā;

Samantā parikireyyuṁ,

evaṁ dehi rathesabha”.

“Yo ve dassanti vatvāna,

adāne kurute mano;

Bhūmyaṁ so patitaṁ pāsaṁ,

gīvāyaṁ paṭimuñcati.

Yo ve dassanti vatvāna,

adāne kurute mano;

Pāpā pāpataro hoti,

sampatto yamasādhanaṁ.

Yañhi yāce tañhi dade,

yaṁ na yāce na taṁ dade;

Svāhaṁ tameva dassāmi,

yaṁ maṁ yācati brāhmaṇo”.

“Āyuṁ nu vaṇṇaṁ nu sukhaṁ balaṁ nu,

Kiṁ patthayāno nu janinda desi;

Kathañhi rājā sivinaṁ anuttaro,

Cakkhūni dajjā paralokahetu”.

“Na vāhametaṁ yasasā dadāmi,

Na puttamicche na dhanaṁ na raṭṭhaṁ;

Satañca dhammo carito purāṇo,

Icceva dāne ramate mano mama”.

(…)

“Sakhā ca mitto ca mamāsi sīvika,

Susikkhito sādhu karohi me vaco;

Uddharitvā cakkhūni mamaṁ jigīsato,

Hatthesu ṭhapehi vanibbakassa”.

Codito sivirājena,

sīviko vacanaṅkaro;

Rañño cakkhūnuddharitvā,

brāhmaṇassūpanāmayi;

Sacakkhu brāhmaṇo āsi,

andho rājā upāvisi.

Tato so katipāhassa,

uparūḷhesu cakkhusu;

Sūtaṁ āmantayī rājā,

sivīnaṁ raṭṭhavaḍḍhano.

“Yojehi sārathi yānaṁ,

yuttañca paṭivedaya;

Uyyānabhūmiṁ gacchāma,

pokkharañño vanāni ca”.

So ca pokkharaṇītīre,

pallaṅkena upāvisi;

Tassa sakko pāturahu,

devarājā sujampati.

“Sakkohamasmi devindo,

āgatosmi tavantike;

Varaṁ varassu rājīsi,

yaṁ kiñci manasicchasi”.

“Pahūtaṁ me dhanaṁ sakka,

balaṁ koso canappako;

Andhassa me sato dāni,

maraṇaññeva ruccati”.

“Yāni saccāni dvipadinda,

tāni bhāsassu khattiya;

Saccaṁ te bhaṇamānassa,

puna cakkhu bhavissati”.

“Ye maṁ yācitumāyanti,

nānāgottā vanibbakā;

Yopi maṁ yācate tattha,

sopi me manaso piyo;

Etena saccavajjena,

cakkhu me upapajjatha.

Yaṁ maṁ so yācituṁ āgā,

dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṁ,

brāhmaṇassa vanibbato.

Bhiyyo maṁ āvisī pīti,

somanassañcanappakaṁ;

Etena saccavajjena,

dutiyaṁ me upapajjatha”.

“Dhammena bhāsitā gāthā,

sivīnaṁ raṭṭhavaḍḍhana;

Etāni tava nettāni,

dibbāni paṭidissare.

Tirokuṭṭaṁ tiroselaṁ,

samatiggayha pabbataṁ;

Samantā yojanasataṁ,

dassanaṁ anubhontu te”.

“Ko nīdha vittaṁ na dadeyya yācito,

Api visiṭṭhaṁ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā,

Dibbāni nettāni mamajja passatha.

Tirokuṭṭaṁ tiroselaṁ,

samatiggayha pabbataṁ;

Samantā yojanasataṁ,

dassanaṁ anubhonti me.

Na cāgamattā paramatthi kiñci,

Maccānaṁ idha jīvite;

Datvāna mānusaṁ cakkhuṁ,

Laddhaṁ me cakkhuṁ amānusaṁ.

Etampi disvā sivayo,

Detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṁ,

Aninditā saggamupetha ṭhānan”ti.

Sivijātakaṁ tatiyaṁ.