sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

2. Kumbhajātaka

“Ko pāturāsī tidivā nabhamhi,

Obhāsayaṁ saṁvariṁ candimāva;

Gattehi te rasmiyo niccharanti,

Sateratā vijjurivantalikkhe.

So chinnavātaṁ kamasī aghamhi,

Vehāyasaṁ gacchasi tiṭṭhasī ca;

Iddhī nu te vatthukatā subhāvitā,

Anaddhagūnaṁ api devatānaṁ.

Vehāyasaṁ gammamāgamma tiṭṭhasi,

Kumbhaṁ kiṇāthāti yametamatthaṁ;

Ko vā tuvaṁ kissa vā tāya kumbho,

Akkhāhi me brāhmaṇa etamatthaṁ”.

“Na sappikumbho napi telakumbho,

Na phāṇitassa na madhussa kumbho;

Kumbhassa vajjāni anappakāni,

Dose bahū kumbhagate suṇātha.

Gaḷeyya yaṁ pitvā pate papātaṁ,

Sobbhaṁ guhaṁ candaniyoḷigallaṁ;

Bahumpi bhuñjeyya abhojaneyyaṁ,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ pitva cittasmimanesamāno,

Āhiṇḍatī goriva bhakkhasādī;

Anāthamāno upagāyati naccati ca,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pivitvā acelova naggo,

Careyya gāme visikhantarāni;

Sammūḷhacitto ativelasāyī,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ pitva uṭṭhāya pavedhamāno,

Sīsañca bāhuñca pacālayanto;

So naccatī dārukaṭallakova,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pivitvā aggidaḍḍhā sayanti,

Atho sigālehipi khāditāse;

Bandhaṁ vadhaṁ bhogajāniñcupenti,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ pitva bhāseyya abhāsaneyyaṁ,

Sabhāyamāsīno apetavattho;

Sammakkhito vantagato byasanno,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pivitvā ukkaṭṭho āvilakkho,

Mameva sabbā pathavīti maññe;

Na me samo cāturantopi rājā,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Mānātimānā kalahāni pesuṇī,

Dubbaṇṇinī naggayinī palāyinī;

Corāna dhuttāna gatī niketo,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Iddhāni phītāni kulāni assu,

Anekasāhassadhanāni loke;

Ucchinnadāyajjakatānimāya,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ,

Khettaṁ gavaṁ yattha vināsayanti;

Ucchedanī vittavataṁ kulānaṁ,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pitvā dittarūpova poso,

Akkosati mātaraṁ pitarañca;

Sassumpi gaṇheyya athopi suṇhaṁ,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pitvā dittarūpāva nārī,

Akkosatī sasuraṁ sāmikañca;

Dāsampi gaṇhe paricārakampi,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pivitvāna haneyya poso,

Dhamme ṭhitaṁ samaṇaṁ brāhmaṇaṁ vā;

Gacche apāyampi tatonidānaṁ,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pivitvā duccaritaṁ caranti,

Kāyena vācāya ca cetasā ca;

Nirayaṁ vajanti duccaritaṁ caritvā,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ yācamānā na labhanti pubbe,

Bahuṁ hiraññampi pariccajantā;

So taṁ pivitvā alikaṁ bhaṇāti,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pitvā pesane pesiyanto,

Accāyike karaṇīyamhi jāte;

Atthampi so nappajānāti vutto,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Hirīmanāpi ahirīkabhāvaṁ,

Pātuṁ karonti madanāya mattā;

Dhīrāpi santā bahukaṁ bhaṇanti,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pitvā ekathūpā sayanti,

Anāsakā thaṇḍiladukkhaseyyaṁ;

Dubbaṇṇiyaṁ āyasakyañcupenti,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pitvā pattakhandhā sayanti,

Gāvo kuṭahatāva na hi vāruṇiyā;

Vego narena susahoriva,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ manussā vivajjenti,

sappaṁ ghoravisamiva;

Taṁ loke visasamānaṁ,

ko naro pātumarahati.

Yaṁ ve pitvā andhakaveṇḍaputtā,

Samuddatīre paricārayantā;

Upakkamuṁ musalehaññamaññaṁ,

Tassā puṇṇaṁ kumbhamimaṁ kiṇātha.

Yaṁ ve pitvā pubbadevā pamattā,

Tidivā cutā sassatiyā samāya;

Taṁ tādisaṁ majjamimaṁ niratthakaṁ,

Jānaṁ mahārāja kathaṁ piveyya.

Nayimasmiṁ kumbhasmiṁ dadhi vā madhu vā,

Evaṁ abhiññāya kiṇāhi rāja;

Evañhimaṁ kumbhagatā mayā te,

Akkhātarūpaṁ tava sabbamitta”.

“Na me pitā vā athavāpi mātā,

Etādisā yādisako tuvaṁsi;

Hitānukampī paramatthakāmo,

Sohaṁ karissaṁ vacanaṁ tavajja.

Dadāmi te gāmavarāni pañca,

Dāsīsataṁ satta gavaṁsatāni;

Ājaññayutte ca rathe dasa ime,

Ācariyo hosi mamatthakāmo”.

“Taveva dāsīsatamatthu rāja,

Gāmā ca gāvo ca taveva hontu;

Ājaññayuttā ca rathā taveva,

Sakkohamasmī tidasānamindo.

Maṁsodanaṁ sappipāyāsaṁ bhuñja,

Khādassu ca tvaṁ madhumāsapūve;

Evaṁ tuvaṁ dhammarato janinda,

Anindito saggamupehi ṭhānan”ti.

Kumbhajātakaṁ dutiyaṁ.