sutta » kn » ja » Jātaka

Sattatinipāta

Kusavagga

2. Soṇanandajātaka

“Devatā nusi gandhabbo,

adu sakko purindado;

Manussabhūto iddhimā,

kathaṁ jānemu taṁ mayaṁ”.

“Nāpi devo na gandhabbo,

nāpi sakko purindado;

Manussabhūto iddhimā,

evaṁ jānāhi bhāradha”.

“Katarūpamidaṁ bhoto,

veyyāvaccaṁ anappakaṁ;

Devamhi vassamānamhi,

anovassaṁ bhavaṁ akā.

Tato vātātape ghore,

sītacchāyaṁ bhavaṁ akā;

Tato amittamajjhesu,

saratāṇaṁ bhavaṁ akā.

Tato phītāni raṭṭhāni,

vasino te bhavaṁ akā;

Tato ekasataṁ khatye,

anuyante bhavaṁ akā.

Patītāssu mayaṁ bhoto,

Vada taṁ bhañjamicchasi;

Hatthiyānaṁ assarathaṁ,

Nāriyo ca alaṅkatā;

Nivesanāni rammāni,

Mayaṁ bhoto dadāmase.

Atha vaṅge vā magadhe,

mayaṁ bhoto dadāmase;

Atha vā assakāvantī,

sumanā damma te mayaṁ.

Upaḍḍhaṁ vāpi rajjassa,

mayaṁ bhoto dadāmase;

Sace te attho rajjena,

anusāsa yadicchasi”.

“Na me atthopi rajjena,

nagarena dhanena vā;

Athopi janapadena,

attho mayhaṁ na vijjati.

Bhotova raṭṭhe vijite,

araññe atthi assamo;

Pitā mayhaṁ janettī ca,

ubho sammanti assame.

Tesāhaṁ pubbācariyesu,

Puññaṁ na labhāmi kātave;

Bhavantaṁ ajjhāvaraṁ katvā,

Soṇaṁ yācemu saṁvaraṁ”.

“Karomi te taṁ vacanaṁ,

yaṁ maṁ bhaṇasi brāhmaṇa;

Etañca kho no akkhāhi,

kīvanto hontu yācakā”.

“Parosataṁ jānapadā,

mahāsālā ca brāhmaṇā;

Ime ca khattiyā sabbe,

abhijātā yasassino;

Bhavañca rājā manojo,

alaṁ hessanti yācakā”.

“Hatthī asse ca yojentu,

rathaṁ sannayha sārathi;

Ābandhanāni gaṇhātha,

pādāsussārayaddhaje;

Assamaṁ taṁ gamissāmi,

yattha sammati kosiyo”.

Tato ca rājā pāyāsi,

senāya caturaṅginī;

Agamā assamaṁ rammaṁ,

yattha sammati kosiyo.

“Kassa kādambayo kājo,

vehāsaṁ caturaṅgulaṁ;

Aṁsaṁ asamphusaṁ eti,

udahārāya gacchato”.

“Ahaṁ soṇo mahārāja,

tāpaso sahitabbato;

Bharāmi mātāpitaro,

rattindivamatandito.

Vane phalañca mūlañca,

āharitvā disampati;

Posemi mātāpitaro,

pubbe katamanussaraṁ”.

“Icchāma assamaṁ gantuṁ,

yattha sammati kosiyo;

Maggaṁ no soṇa akkhāhi,

yena gacchemu assamaṁ”.

“Ayaṁ ekapadī rāja,

yenetaṁ meghasannibhaṁ;

Koviḷārehi sañchannaṁ,

ettha sammati kosiyo”.

Idaṁ vatvāna pakkāmi,

taramāno mahāisi;

Vehāse antalikkhasmiṁ,

anusāsitvāna khattiye.

Assamaṁ parimajjitvā,

paññāpetvāna āsanaṁ;

Paṇṇasālaṁ pavisitvā,

pitaraṁ paṭibodhayi.

“Ime āyanti rājāno,

abhijātā yasassino;

Assamā nikkhamitvāna,

nisīda tvaṁ mahāise”.

Tassa taṁ vacanaṁ sutvā,

taramāno mahāisi;

Assamā nikkhamitvāna,

sadvāramhi upāvisi.

Tañca disvāna āyantaṁ,

jalantaṁriva tejasā;

Khatyasaṅghaparibyūḷhaṁ,

kosiyo etadabravi.

Kassa bherī mudiṅgā ca,

saṅkhā paṇavadindimā;

Purato paṭipannāni,

hāsayantā rathesabhaṁ.

Kassa kañcanapaṭṭena,

puthunā vijjuvaṇṇinā;

Yuvā kalāpasannaddho,

ko eti siriyā jalaṁ.

Ukkāmukhapahaṭṭhaṁva,

khadiraṅgārasannibhaṁ;

Mukhañca rucirā bhāti,

ko eti siriyā jalaṁ.

Kassa paggahitaṁ chattaṁ,

sasalākaṁ manoramaṁ;

Ādiccaraṁsāvaraṇaṁ,

ko eti siriyā jalaṁ.

Kassa aṅgaṁ pariggayha,

vāḷabījanimuttamaṁ;

Caranti varapuññassa,

hatthikkhandhena āyato.

Kassa setāni chattāni,

ājānīyā ca vammitā;

Samantā parikīrenti,

ko eti siriyā jalaṁ.

Kassa ekasataṁ khatyā,

anuyantā yasassino;

Samantānupariyanti,

ko eti siriyā jalaṁ.

Hatthi assaratha patti,

senā ca caturaṅginī;

Samantānupariyanti,

ko eti siriyā jalaṁ.

Kassesā mahatī senā,

piṭṭhito anuvattati;

Akkhobhaṇī apariyantā,

sāgarasseva ūmiyo.

Rājābhirājā manojo,

indova jayataṁ pati;

Nandassajjhāvaraṁ eti,

assamaṁ brahmacārinaṁ.

Tassesā mahatī senā,

piṭṭhito anuvattati;

Akkhobhaṇī apariyantā,

sāgarasseva ūmiyo.

Anulittā candanena,

kāsikuttamadhārino;

Sabbe pañjalikā hutvā,

isīnaṁ ajjhupāgamuṁ.

“Kacci nu bhoto kusalaṁ,

kacci bhoto anāmayaṁ;

Kacci uñchena yāpetha,

kacci mūlaphalā bahū.

Kacci ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

kacci hiṁsā na vijjati”.

“Kusalañceva no rāja,

atho rāja anāmayaṁ;

Atho uñchena yāpema,

atho mūlaphalā bahū.

Atho ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

hiṁsā mayhaṁ na vijjati.

Bahūni vassapūgāni,

assame sammataṁ idha;

Nābhijānāmi uppannaṁ,

ābādhaṁ amanoramaṁ.

Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Issarosi anuppatto,

yaṁ idhatthi pavedaya.

Tindukāni piyālāni,

madhuke kāsumāriyo;

Phalāni khuddakappāni,

bhuñja rāja varaṁ varaṁ.

Idampi pānīyaṁ sītaṁ,

ābhataṁ girigabbharā;

Tato piva mahārāja,

sace tvaṁ abhikaṅkhasi”.

“Paṭiggahitaṁ yaṁ dinnaṁ,

sabbassa agghiyaṁ kataṁ;

Nandassāpi nisāmetha,

vacanaṁ so pavakkhati.

Ajjhāvaramhā nandassa,

bhoto santikamāgatā;

Suṇātu bhavaṁ vacanaṁ,

nandassa parisāya ca”.

“Parosataṁ jānapadā,

mahāsālā ca brāhmaṇā;

Ime ca khattiyā sabbe,

abhijātā yasassino;

Bhavañca rājā manojo,

anumaññantu me vaco.

Ye ca santi samītāro,

yakkhāni idha massame;

Araññe bhūtabhabyāni,

suṇantu vacanaṁ mama.

Namo katvāna bhūtānaṁ,

isiṁ vakkhāmi subbataṁ;

So tyāhaṁ dakkhiṇā bāhu,

tava kosiya sammato.

Pitaraṁ me janettiñca,

bhattukāmassa me sato;

Vīra puññamidaṁ ṭhānaṁ,

mā maṁ kosiya vāraya.

Sabbhi hetaṁ upaññātaṁ,

mametaṁ upanissaja;

Uṭṭhānapāricariyāya,

dīgharattaṁ tayā kataṁ;

Mātāpitūsu puññāni,

mama lokadado bhava.

Tatheva santi manujā,

dhamme dhammapadaṁ vidū;

Maggo saggassa lokassa,

yathā jānāsi tvaṁ ise.

Uṭṭhānapāricariyāya,

mātāpitusukhāvahaṁ;

Taṁ maṁ puññā nivāreti,

ariyamaggāvaro naro”.

“Suṇantu bhonto vacanaṁ,

bhāturajjhāvarā mama;

Kulavaṁsaṁ mahārāja,

porāṇaṁ parihāpayaṁ;

Adhammacārī jeṭṭhesu,

nirayaṁ sopapajjati.

Ye ca dhammassa kusalā,

porāṇassa disampati;

Cārittena ca sampannā,

na te gacchanti duggatiṁ.

Mātā pitā ca bhātā ca,

bhaginī ñātibandhavā;

Sabbe jeṭṭhassa te bhārā,

evaṁ jānāhi bhāradha.

Ādiyitvā garuṁ bhāraṁ,

nāviko viya ussahe;

Dhammañca nappamajjāmi,

jeṭṭho casmi rathesabha”.

“Adhigamā tame ñāṇaṁ,

Jālaṁva jātavedato;

Evameva no bhavaṁ dhammaṁ,

Kosiyo pavidaṁsayi.

Yathā udayamādicco,

Vāsudevo pabhaṅkaro;

Pāṇīnaṁ pavidaṁseti,

Rūpaṁ kalyāṇapāpakaṁ;

Evameva no bhavaṁ dhammaṁ,

Kosiyo pavidaṁsayi”.

“Evaṁ me yācamānassa,

añjaliṁ nāvabujjhatha;

Tava paddhacaro hessaṁ,

vuṭṭhito paricārako”.

“Addhā nanda vijānāsi,

Saddhammaṁ sabbhi desitaṁ;

Ariyo ariyasamācāro,

Bāḷhaṁ tvaṁ mama ruccasi.

Bhavantaṁ vadāmi bhotiñca,

suṇātha vacanaṁ mama;

Nāyaṁ bhāro bhāramato,

ahu mayhaṁ kudācanaṁ.

Taṁ maṁ upaṭṭhitaṁ santaṁ,

mātāpitusukhāvahaṁ;

Nando ajjhāvaraṁ katvā,

upaṭṭhānāya yācati.

Yo ve icchati kāmena,

santānaṁ brahmacārinaṁ;

Nandaṁ vo varatha eko,

kaṁ nando upatiṭṭhatu”.

“Tayā tāta anuññātā,

soṇa taṁ nissitā mayaṁ;

Upaghātuṁ labhe nandaṁ,

muddhani brahmacārinaṁ.

Assatthasseva taruṇaṁ,

pavāḷaṁ māluteritaṁ;

Cirassaṁ nandaṁ disvāna,

hadayaṁ me pavedhati.

Yadā suttāpi supine,

nandaṁ passāmi āgataṁ;

Udaggā sumanā homi,

nando no āgato ayaṁ.

Yadā ca paṭibujjhitvā,

nandaṁ passāmi nāgataṁ;

Bhiyyo āvisatī soko,

domanassañcanappakaṁ.

Sāhaṁ ajja cirassampi,

nandaṁ passāmi āgataṁ;

Bhattucca mayhañca piyo,

nando no pāvisī gharaṁ.

Pitupi nando suppiyo,

Yaṁ nando nappavase gharā;

Labhatū tāta nando taṁ,

Maṁ nando upatiṭṭhatu”.

“Anukampikā patiṭṭhā ca,

pubbe rasadadī ca no;

Maggo saggassa lokassa,

mātā taṁ varate ise.

Pubbe rasadadī gottī,

mātā puññūpasaṁhitā;

Maggo saggassa lokassa,

mātā taṁ varate ise”.

“Ākaṅkhamānā puttaphalaṁ,

devatāya namassati;

Nakkhattāni ca pucchati,

utusaṁvaccharāni ca.

Tassā utumhi nhātāya,

hoti gabbhassa vokkamo;

Tena dohaḷinī hoti,

suhadā tena vuccati.

Saṁvaccharaṁ vā ūnaṁ vā,

pariharitvā vijāyati;

Tena sā janayantīti,

janetti tena vuccati.

Thanakhīrena gītena,

aṅgapāvuraṇena ca;

Rodantaṁ puttaṁ toseti,

tosentī tena vuccati.

Tato vātātape ghore,

mamaṁ katvā udikkhati;

Dārakaṁ appajānantaṁ,

posentī tena vuccati.

Yañca mātudhanaṁ hoti,

yañca hoti pituddhanaṁ;

Ubhayampetassa gopeti,

api puttassa no siyā.

Evaṁ putta aduṁ putta,

iti mātā vihaññati;

Pamattaṁ paradāresu,

nisīthe pattayobbane;

Sāyaṁ puttaṁ anāyantaṁ,

iti mātā vihaññati.

Evaṁ kicchā bhato poso,

mātu aparicārako;

Mātari micchā caritvāna,

nirayaṁ sopapajjati.

Evaṁ kicchā bhato poso,

pitu aparicārako;

Pitari micchā caritvāna,

nirayaṁ sopapajjati.

Dhanāpi dhanakāmānaṁ,

Nassati iti me sutaṁ;

Mātaraṁ aparicaritvāna,

Kicchaṁ vā so nigacchati.

Dhanāpi dhanakāmānaṁ,

Nassati iti me sutaṁ;

Pitaraṁ aparicaritvāna,

Kicchaṁ vā so nigacchati.

Ānando ca pamodo ca,

sadā hasitakīḷitaṁ;

Mātaraṁ paricaritvāna,

labbhametaṁ vijānato.

Ānando ca pamodo ca,

sadā hasitakīḷitaṁ;

Pitaraṁ paricaritvāna,

labbhametaṁ vijānato.

Dānañca piyavācā ca,

atthacariyā ca yā idha;

Samānattatā ca dhammesu,

tattha tattha yathārahaṁ;

Ete kho saṅgahā loke,

rathassāṇīva yāyato.

Ete ca saṅgahā nāssu,

na mātā puttakāraṇā;

Labhetha mānaṁ pūjaṁ vā,

pitā vā puttakāraṇā.

Yasmā ca saṅgahā ete,

sammapekkhanti paṇḍitā;

Tasmā mahattaṁ papponti,

pāsaṁsā ca bhavanti te.

Brahmāti mātāpitaro,

pubbācariyāti vuccare;

Āhuneyyā ca puttānaṁ,

pajāya anukampakā.

Tasmā hi ne namasseyya,

sakkareyya ca paṇḍito;

Annena atho pānena,

vatthena sayanena ca;

Ucchādanena nhāpanena,

pādānaṁ dhovanena ca.

Tāya naṁ pāricariyāya,

Mātāpitūsu paṇḍitā;

Idheva naṁ pasaṁsanti,

Pecca sagge pamodatī”ti.

Soṇanandajātakaṁ dutiyaṁ.

Sattatinipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Atha sattatimamhi nipātavare,

Sabhāvantu kusāvatirājavaro;

Atha soṇasunandavaro ca puna,

Abhivāsitasattatimamhi suteti.