sutta » kn » ja » Jātaka

Asītinipāta

Cūḷahaṁsavagga

5. Mahāsutasomajātaka

“Kasmā tuvaṁ rasaka edisāni,

Karosi kammāni sudāruṇāni;

Hanāsi itthī purise ca mūḷho,

Maṁsassa hetu adu dhanassa kāraṇā”.

“Na attahetū na dhanassa kāraṇā,

Na puttadārassa sahāyañātinaṁ;

Bhattā ca me bhagavā bhūmipālo,

So khādati maṁsaṁ bhadantedisaṁ”.

“Sace tuvaṁ bhatturatthe payutto,

Karosi kammāni sudāruṇāni;

Pātova antepuraṁ pāpuṇitvā,

Lapeyyāsi me rājino sammukhe taṁ”.

“Tathā karissāmi ahaṁ bhadante,

Yathā tuvaṁ bhāsasi kāḷahatthi;

Pātova antepuraṁ pāpuṇitvā,

Vakkhāmi te rājino sammukhe taṁ”.

Tato ratyā vivasāne,

sūriyuggamanaṁ pati;

Kāḷo rasakamādāya,

rājānaṁ upasaṅkami;

Upasaṅkamma rājānaṁ,

idaṁ vacanamabravi.

“Saccaṁ kira mahārāja,

rasako pesito tayā;

Hanati itthipurise,

tuvaṁ maṁsāni khādasi”.

“Evameva tathā kāḷa,

rasako pesito mayā;

Mama atthaṁ karontassa,

kimetaṁ paribhāsasi”.

“Ānando sabbamacchānaṁ,

khāditvā rasagiddhimā;

Parikkhīṇāya parisāya,

attānaṁ khādiyā mato.

Evaṁ pamatto rasagārave ratto,

Bālo yadī āyati nāvabujjhati;

Vidhamma putte caji ñātake ca,

Parivattiya attānaññeva khādati.

Idaṁ te sutvāna vigetu chando,

Mā bhakkhayī rāja manussamaṁsaṁ;

Mā tvaṁ imaṁ kevalaṁ vārijova,

Dvipadādhipa suññamakāsi raṭṭhaṁ”.

“Sujāto nāma nāmena,

oraso tassa atrajo;

Jambupesimaladdhāna,

mato so tassa saṅkhaye.

Evameva ahaṁ kāḷa,

bhutvā bhakkhaṁ rasuttamaṁ;

Aladdhā mānusaṁ maṁsaṁ,

maññe hissāmi jīvitaṁ”.

“Māṇava abhirūposi,

kule jātosi sotthiye;

Na tvaṁ arahasi tāta,

abhakkhaṁ bhakkhayetave”.

“Rasānaṁ aññataraṁ etaṁ,

kasmā maṁ tvaṁ nivāraye;

Sohaṁ tattha gamissāmi,

yattha lacchāmi edisaṁ.

Sovāhaṁ nippatissāmi,

na te vacchāmi santike;

Yassa me dassanena tvaṁ,

nābhinandasi brāhmaṇa”.

“Addhā aññepi dāyāde,

putte lacchāma māṇava;

Tvañca jamma vinassassu,

yattha pattaṁ na taṁ suṇe”.

“Evameva tuvaṁ rāja,

dvipadinda suṇohi me;

Pabbājessanti taṁ raṭṭhā,

soṇḍaṁ māṇavakaṁ yathā”.

“Sujāto nāma nāmena,

bhāvitattāna sāvako;

Accharaṁ kāmayantova,

na so bhuñji na so pivi.

Kusaggenudakamādāya,

samudde udakaṁ mine;

Evaṁ mānusakā kāmā,

dibbakāmāna santike.

Evameva ahaṁ kāḷa,

bhutvā bhakkhaṁ rasuttamaṁ;

Aladdhā mānusaṁ maṁsaṁ,

maññe hissāmi jīvitaṁ”.

“Yathāpi te dhataraṭṭhā,

haṁsā vehāyasaṅgamā;

Abhuttaparibhogena,

sabbe abbhatthataṁ gatā.

Evameva tuvaṁ rāja,

dvipadinda suṇohi me;

Abhakkhaṁ rāja bhakkhesi,

tasmā pabbājayanti taṁ”.

“Tiṭṭhāhīti mayā vutto,

So tvaṁ gacchasi pammukho;

Aṭṭhito tvaṁ ṭhitomhīti,

Lapasi brahmacārini;

Idaṁ te samaṇāyuttaṁ,

Asiñca me maññasi kaṅkapattaṁ”.

“Ṭhitohamasmī sadhammesu rāja,

Na nāmagottaṁ parivattayāmi;

Corañca loke aṭhitaṁ vadanti,

Āpāyikaṁ nerayikaṁ ito cutaṁ.

Sace tvaṁ saddahasi rāja,

sutaṁ gaṇhāhi khattiya;

Tena yaññaṁ yajitvāna,

evaṁ saggaṁ gamissasi”.

“Kismiṁ nu raṭṭhe tava jātibhūmi,

Atha kena atthena idhānupatto;

Akkhāhi me brāhmaṇa etamatthaṁ,

Kimicchasī demi tayajja patthitaṁ”.

“Gāthā catasso dharaṇīmahissara,

Sugambhiratthā varasāgarūpamā;

Taveva atthāya idhāgatosmi,

Suṇohi gāthā paramatthasaṁhitā”.

“Na ve rudanti matimanto sapaññā,

Bahussutā ye bahuṭhānacintino;

Dīpañhi etaṁ paramaṁ narānaṁ,

Yaṁ paṇḍitā sokanudā bhavanti.

Attānaṁ ñātī udāhu puttadāraṁ,

Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ;

Kimeva tvaṁ sutasomānutappe,

Korabyaseṭṭha vacanaṁ suṇoma tetaṁ”.

“Nevāhamattānamanutthunāmi,

Na puttadāraṁ na dhanaṁ na raṭṭhaṁ;

Satañca dhammo carito purāṇo,

Taṁ saṅkaraṁ brāhmaṇassānutappe.

Kato mayā saṅkaro brāhmaṇena,

Raṭṭhe sake issariye ṭhitena;

Taṁ saṅkaraṁ brāhmaṇasappadāya,

Saccānurakkhī punarāvajissaṁ”.

“Nevāhametaṁ abhisaddahāmi,

Sukhī naro maccumukhā pamutto;

Amittahatthaṁ punarāvajeyya,

Korabyaseṭṭha na hi maṁ upesi.

Mutto tuvaṁ porisādassa hatthā,

Gantvā sakaṁ mandiraṁ kāmakāmī;

Madhuraṁ piyaṁ jīvitaṁ laddha rāja,

Kuto tuvaṁ ehisi me sakāsaṁ”.

“Mataṁ vareyya parisuddhasīlo,

Na jīvitaṁ garahito pāpadhammo;

Na hi taṁ naraṁ tāyati duggatīhi,

Yassāpi hetu alikaṁ bhaṇeyya.

Sacepi vāto girimāvaheyya,

Cando ca suriyo ca chamā pateyyuṁ;

Sabbā ca najjo paṭisotaṁ vajeyyuṁ,

Na tvevahaṁ rāja musā bhaṇeyyaṁ.

Nabhaṁ phaleyya udadhīpi susse,

Saṁvaṭṭaye bhūtadharā vasundharā;

Siluccayo meru samūlamuppate,

Na tvevahaṁ rāja musā bhaṇeyyaṁ.

Asiñca sattiñca parāmasāmi,

Sapathampi te samma ahaṁ karomi;

Tayā pamutto anaṇo bhavitvā,

Saccānurakkhī punarāvajissaṁ”.

“Yo te kato saṅgaro brāhmaṇena,

Raṭṭhe sake issariye ṭhitena;

Taṁ saṅgaraṁ brāhmaṇasappadāya,

Saccānurakkhī punarāvajassu”.

“Yo me kato saṅgaro brāhmaṇena,

Raṭṭhe sake issariye ṭhitena;

Taṁ saṅgaraṁ brāhmaṇasappadāya,

Saccānurakkhī punarāvajissaṁ”.

Mutto ca so porisādassa hatthā,

Gantvāna taṁ brāhmaṇaṁ etadavoca;

“Suṇoma gāthāyo satārahāyo,

Yā me sutā assu hitāya brahme”.

“Sakideva sutasoma,

sabbhi hoti samāgamo;

Sā naṁ saṅgati pāleti,

nāsabbhi bahu saṅgamo.

Sabbhireva samāsetha,

sabbhi kubbetha santhavaṁ;

Sataṁ saddhammamaññāya,

seyyo hoti na pāpiyo.

Jīranti ve rājarathā sucittā,

Atho sarīrampi jaraṁ upeti;

Satañca dhammo na jaraṁ upeti,

Santo have sabbhi pavedayanti.

Nabhañca dūre pathavī ca dūre,

Pāraṁ samuddassa tadāhu dūre;

Tato have dūrataraṁ vadanti,

Satañca dhammo asatañca rāja”.

“Sahassiyā imā gāthā,

nahimā gāthā satārahā;

Cattāri tvaṁ sahassāni,

khippaṁ gaṇhāhi brāhmaṇa”.

“Āsītiyā nāvutiyā ca gāthā,

Satārahā cāpi bhaveyya gāthā;

Paccattameva sutasoma jānahi,

Sahassiyā nāma kā atthi gāthā”.

“Icchāmi vohaṁ sutavuddhimattano,

Santoti maṁ sappurisā bhajeyyuṁ;

Ahaṁ savantīhi mahodadhīva,

Na hi tāta tappāmi subhāsitena.

Aggi yathā tiṇakaṭṭhaṁ dahanto,

Na tappatī sāgarova nadīhi;

Evampi te paṇḍitā rājaseṭṭha,

Sutvā na tappanti subhāsitena.

Sakassa dāsassa yadā suṇomi,

Gāthaṁ ahaṁ atthavatiṁ janinda;

Tameva sakkacca nisāmayāmi,

Na hi tāta dhammesu mamatthi titti.

Idaṁ te raṭṭhaṁ sadhanaṁ sayoggaṁ,

Sakāyuraṁ sabbakāmūpapannaṁ;

Kiṁ kāmahetu paribhāsasi maṁ,

Gacchāmahaṁ porisādassa ñatte”.

“Attānurakkhāya bhavanti hete,

Hatthārohā rathikā pattikā ca;

Assāruhā ye ca dhanuggahāse,

Senaṁ payuñjāma hanāma sattuṁ”.

“Sudukkaraṁ porisādo akāsi,

Jīvaṁ gahetvāna avassajī maṁ;

Taṁ tādisaṁ pubbakiccaṁ saranto,

Dubbhe ahaṁ tassa kathaṁ janinda”.

Vanditvā so pitaraṁ mātarañca,

Anusāsetvā negamañca balañca;

Saccavādī saccānurakkhamāno,

Agamāsi so yattha porisādo.

“Kato mayā saṅgaro brāhmaṇena,

Raṭṭhe sake issariye ṭhitena;

Taṁ saṅgaraṁ brāhmaṇasappadāya,

Saccānurakkhī punarāgatosmi;

Yajassu yaññaṁ khāda maṁ porisāda”.

“Na hāyate khāditaṁ mayhaṁ pacchā,

Citakā ayaṁ tāva sadhūmikāva;

Niddhūmake pacitaṁ sādhupakkaṁ,

Suṇoma gāthāyo satārahāyo”.

“Adhammiko tvaṁ porisādakāsi,

Raṭṭhā ca bhaṭṭho udarassa hetu;

Dhammañcimā abhivadanti gāthā,

Dhammo ca adhammo ca kuhiṁ sameti.

Adhammikassa luddassa,

niccaṁ lohitapāṇino;

Natthi saccaṁ kuto dhammo,

kiṁ sutena karissasi”.

“Yo maṁsahetu migavaṁ careyya,

Yo vā hane purisamattahetu;

Ubhopi te pecca samā bhavanti,

Kasmā no adhammikaṁ brūsi maṁ tvaṁ”.

“Pañca pañca na khā bhakkhā,

khattiyena pajānatā;

Abhakkhaṁ rāja bhakkhesi,

tasmā adhammiko tuvaṁ”.

“Mutto tuvaṁ porisādassa hatthā,

Gantvā sakaṁ mandiraṁ kāmakāmī;

Amittahatthaṁ punarāgatosi,

Na khattadhamme kusalosi rāja”.

“Ye khattadhamme kusalā bhavanti,

Pāyena te nerayikā bhavanti;

Tasmā ahaṁ khattadhammaṁ pahāya,

Saccānurakkhī punarāgatosmi;

Yajassu yaññaṁ khāda maṁ porisāda”.

“Pāsādavāsā pathavīgavāssā,

Kāmitthiyo kāsikacandanañca;

Sabbaṁ tahiṁ labhasi sāmitāya,

Saccena kiṁ passasi ānisaṁsaṁ”.

“Ye kecime atthi rasā pathabyā,

Saccaṁ tesaṁ sādhutaraṁ rasānaṁ;

Sacce ṭhitā samaṇabrāhmaṇā ca,

Taranti jātimaraṇassa pāraṁ”.

“Mutto tuvaṁ porisādassa hatthā,

Gantvā sakaṁ mandiraṁ kāmakāmī;

Amittahatthaṁ punarāgatosi,

Na hi nūna te maraṇabhayaṁ janinda;

Alīnacitto asi saccavādī”.

“Katā me kalyāṇā anekarūpā,

Yaññā yiṭṭhā ye vipulā pasatthā;

Visodhito paralokassa maggo,

Dhamme ṭhito ko maraṇassa bhāye.

Katā me kalyāṇā anekarūpā,

Yaññā yiṭṭhā ye vipulā pasatthā;

Anānutappaṁ paralokaṁ gamissaṁ,

Yajassu yaññaṁ ada maṁ porisāda.

Pitā ca mātā ca upaṭṭhitā me,

Dhammena me issariyaṁ pasatthaṁ;

Visodhito paralokassa maggo,

Dhamme ṭhito ko maraṇassa bhāye.

Pitā ca mātā ca upaṭṭhitā me,

Dhammena me issariyaṁ pasatthaṁ;

Anānutappaṁ paralokaṁ gamissaṁ,

Yajassu yaññaṁ ada maṁ porisāda.

Ñātīsu mittesu katā me kārā,

Dhammena me issariyaṁ pasatthaṁ;

Visodhito paralokassa maggo,

Dhamme ṭhito ko maraṇassa bhāye.

Ñātīsu mittesu katā me kārā,

Dhammena me issariyaṁ pasatthaṁ;

Anānutappaṁ paralokaṁ gamissaṁ,

Yajassu yaññaṁ ada maṁ porisāda.

Dinnaṁ me dānaṁ bahudhā bahūnaṁ,

Santappitā samaṇabrāhmaṇā ca;

Visodhito paralokassa maggo,

Dhamme ṭhito ko maraṇassa bhāye.

Dinnaṁ me dānaṁ bahudhā bahūnaṁ,

Santappitā samaṇabrāhmaṇā ca;

Anānutappaṁ paralokaṁ gamissaṁ,

Yajassu yaññaṁ ada maṁ porisāda”.

“Visaṁ pajānaṁ puriso adeyya,

Āsīvisaṁ jalitamuggatejaṁ;

Muddhāpi tassa viphaleyya sattadhā,

Yo tādisaṁ saccavādiṁ adeyya.

Sutvā dhammaṁ vijānanti,

Narā kalyāṇapāpakaṁ;

Api gāthā suṇitvāna,

Dhamme me ramate mano”.

“Sakideva mahārāja,

sabbhi hoti samāgamo;

Sā naṁ saṅgati pāleti,

nāsabbhi bahu saṅgamo.

Sabbhireva samāsetha,

sabbhi kubbetha santhavaṁ;

Sataṁ saddhammamaññāya,

seyyo hoti na pāpiyo.

Jīranti ve rājarathā sucittā,

Atho sarīrampi jaraṁ upeti;

Satañca dhammo na jaraṁ upeti,

Santo have sabbhi pavedayanti.

Nabhañca dūre pathavī ca dūre,

Pāraṁ samuddassa tadāhu dūre;

Tato have dūrataraṁ vadanti,

Satañca dhammo asatañca rāja”.

“Gāthā imā atthavatī subyañjanā,

Subhāsitā tuyha janinda sutvā;

Ānandi vitto sumano patīto,

Cattāri te samma vare dadāmi”.

“Yo nattano maraṇaṁ bujjhasi tuvaṁ,

Hitāhitaṁ vinipātañca saggaṁ;

Giddho rase duccarite niviṭṭho,

Kiṁ tvaṁ varaṁ dassasi pāpadhamma.

Ahañca taṁ dehi varanti vajjaṁ,

Tvañcāpi datvāna avākareyya;

Sandiṭṭhikaṁ kalahamimaṁ vivādaṁ,

Ko paṇḍito jānamupabbajeyya”.

“Na taṁ varaṁ arahati jantu dātuṁ,

Yaṁ vāpi datvāna avākareyya;

Varassu samma avikampamāno,

Pāṇaṁ cajitvānapi dassameva”.

“Ariyassa ariyena sameti sakhyaṁ,

Paññassa paññāṇavatā sameti;

Passeyya taṁ vassasataṁ arogaṁ,

Etaṁ varānaṁ paṭhamaṁ varāmi”.

“Ariyassa ariyena sameti sakhyaṁ,

Paññassa paññāṇavatā sameti;

Passāsi maṁ vassasataṁ arogaṁ,

Etaṁ varānaṁ paṭhamaṁ dadāmi”.

“Ye khattiyāse idha bhūmipālā,

Muddhābhisittā katanāmadheyyā;

Na tādise bhūmipatī adesi,

Etaṁ varānaṁ dutiyaṁ varāmi”.

“Ye khattiyāse idha bhūmipālā,

Muddhābhisittā katanāmadheyyā;

Na tādise bhūmipatī ademi,

Etaṁ varānaṁ dutiyaṁ dadāmi”.

“Parosataṁ khattiyā te gahitā,

Talāvutā assumukhā rudantā;

Sake te raṭṭhe paṭipādayāhi,

Etaṁ varānaṁ tatiyaṁ varāmi”.

“Parosataṁ khattiyā me gahitā,

Talāvutā assumukhā rudantā;

Sake te raṭṭhe paṭipādayāmi,

Etaṁ varānaṁ tatiyaṁ dadāmi”.

“Chiddaṁ te raṭṭhaṁ byathitā bhayā hi,

Puthū narā leṇamanuppaviṭṭhā;

Manussamaṁsaṁ viramehi rāja,

Etaṁ varānaṁ catutthaṁ varāmi”.

“Addhā hi so bhakkho mama manāpo,

Etassa hetumhi vanaṁ paviṭṭho;

Sohaṁ kathaṁ etto upārameyyaṁ,

Aññaṁ varānaṁ catutthaṁ varassu”.

“Na ve piyaṁ meti janinda tādiso,

Attaṁ niraṅkacca piyāni sevati;

Attāva seyyo paramā ca seyyo,

Labbhā piyā ocitatthena pacchā”.

“Piyaṁ me mānusaṁ maṁsaṁ,

Sutasoma vijānahi;

Namhi sakkā nivāretuṁ,

Aññaṁ varaṁ samma varassu”.

“Yo ve piyaṁ meti piyānurakkhī,

Attaṁ niraṅkacca piyāni sevati;

Soṇḍova pitvā visamissapānaṁ,

Teneva so hoti dukkhī parattha.

Yo cīdha saṅkhāya piyāni hitvā,

Kicchenapi sevati ariyadhamme;

Dukkhitova pitvāna yathosadhāni,

Teneva so hoti sukhī parattha”.

“Ohāyahaṁ pitaraṁ mātarañca,

Manāpiye kāmaguṇe ca pañca;

Etassa hetumhi vanaṁ paviṭṭho,

Taṁ te varaṁ kinti mahaṁ dadāmi”.

“Na paṇḍitā diguṇamāhu vākyaṁ,

Saccappaṭiññāva bhavanti santo;

Varassu samma iti maṁ avoca,

Iccabravī tvaṁ na hi te sameti”.

“Apuññalābhaṁ ayasaṁ akittiṁ,

Pāpaṁ bahuṁ duccaritaṁ kilesaṁ;

Manussamaṁsassa kate upāgā,

Taṁ te varaṁ kinti mahaṁ dadeyyaṁ”.

“Na taṁ varaṁ arahati jantu dātuṁ,

Yaṁ vāpi datvāna avākareyya;

Varassu samma avikampamāno,

Pāṇaṁ cajitvānapi dassameva.

Pāṇaṁ cajanti santo nāpi dhammaṁ,

Saccappaṭiññāva bhavanti santo;

Datvā varaṁ khippamavākarohi,

Etena sampajja surājaseṭṭha.

Caje dhanaṁ aṅgavarassa hetu,

Aṅgaṁ caje jīvitaṁ rakkhamāno;

Aṅgaṁ dhanaṁ jīvitañcāpi sabbaṁ,

Caje naro dhammamanussaranto.

Yasmā hi dhammaṁ puriso vijaññā,

Ye cassa kaṅkhaṁ vinayanti santo;

Taṁ hissa dīpañca parāyaṇañca,

Na tena mittiṁ jirayetha pañño”.

“Addhā hi so bhakkho mama manāpo,

Etassa hetumhi vanaṁ paviṭṭho;

Sace ca maṁ yācasi etamatthaṁ,

Etampi te samma varaṁ dadāmi.

Satthā ca me hosi sakhā ca mesi,

Vacanampi te samma ahaṁ akāsiṁ;

Tuvampi me samma karohi vākyaṁ,

Ubhopi gantvāna pamocayāma”.

“Satthā ca te homi sakhā ca tyamhi,

Vacanampi me samma tuvaṁ akāsi;

Ahampi te samma karomi vākyaṁ,

Ubhopi gantvāna pamocayāma”.

“Kammāsapādena viheṭhitattha,

Talāvutā assumukhā rudantā;

Na jātu dubbhetha imassa rañño,

Saccappaṭiññaṁ me paṭissuṇātha”.

“Kammāsapādena viheṭhitamhā,

Talāvutā assumukhā rudantā;

Na jātu dubbhema imassa rañño,

Saccappaṭiññaṁ te paṭissuṇāma”.

“Yathā pitā vā atha vāpi mātā,

Anukampakā atthakāmā pajānaṁ;

Evameva vo hotu ayañca rājā,

Tumhe ca vo hotha yatheva puttā”.

“Yathā pitā vā atha vāpi mātā,

Anukampakā atthakāmā pajānaṁ;

Evameva no hotu ayañca rājā,

Mayampi hessāma yatheva puttā”.

“Catuppadaṁ sakuṇañcāpi maṁsaṁ,

Sūdehi randhaṁ sukataṁ suniṭṭhitaṁ;

Sudhaṁva indo paribhuñjiyāna,

Hitvā katheko ramasī araññe.

Tā khattiyā vallivilākamajjhā,

Alaṅkatā samparivārayitvā;

Indaṁva devesu pamodayiṁsu,

Hitvā katheko ramasī araññe.

Tambūpadhāne bahugoṇakamhi,

Subhamhi sabbassayanamhi saṅge;

Seyyassa majjhamhi sukhaṁ sayitvā,

Hitvā katheko ramasī araññe.

Pāṇissaraṁ kumbhathūṇaṁ nisīthe,

Athopi ve nippurisampi tūriyaṁ;

Bahuṁ sugītañca suvāditañca,

Hitvā katheko ramasī araññe.

Uyyānasampannaṁ pahūtamālyaṁ,

Migājinūpetapuraṁ surammaṁ;

Hayehi nāgehi rathehupetaṁ,

Hitvā katheko ramasī araññe”.

“Kāḷapakkhe yathā cando,

hāyateva suve suve;

Kāḷapakkhūpamo rāja,

asataṁ hoti samāgamo.

Yathāhaṁ rasakamāgamma,

sūdaṁ kāpurisādhamaṁ;

Akāsiṁ pāpakaṁ kammaṁ,

yena gacchāmi duggatiṁ.

Sukkapakkhe yathā cando,

vaḍḍhateva suve suve;

Sukkapakkhūpamo rāja,

sataṁ hoti samāgamo.

Yathāhaṁ tuvamāgamma,

sutasoma vijānahi;

Kāhāmi kusalaṁ kammaṁ,

yena gacchāmi suggatiṁ.

Thale yathā vāri janinda vuṭṭhaṁ,

Anaddhaneyyaṁ na ciraṭṭhitīkaṁ;

Evampi hoti asataṁ samāgamo,

Anaddhaneyyo udakaṁ thaleva.

Sare yathā vāri janinda vuṭṭhaṁ,

Ciraṭṭhitīkaṁ naravīraseṭṭha;

Evampi ve hoti sataṁ samāgamo,

Ciraṭṭhitīko udakaṁ sareva.

Abyāyiko hoti sataṁ samāgamo,

Yāvampi tiṭṭheyya tatheva hoti;

Khippañhi veti asataṁ samāgamo,

Tasmā sataṁ dhammo asabbhi ārakā”.

“Na so rājā yo ajeyyaṁ jināti,

Na so sakhā yo sakhāraṁ jināti;

Na sā bhariyā yā patino na vibheti,

Na te puttā ye na bharanti jiṇṇaṁ.

Na sā sabhā yattha na santi santo,

Na te santo ye na bhaṇanti dhammaṁ;

Rāgañca dosañca pahāya mohaṁ,

Dhammaṁ bhaṇantāva bhavanti santo.

Nābhāsamānaṁ jānanti,

missaṁ bālehi paṇḍitaṁ;

Bhāsamānañca jānanti,

desentaṁ amataṁ padaṁ.

Bhāsaye jotaye dhammaṁ,

Paggaṇhe isinaṁ dhajaṁ;

Subhāsitaddhajā isayo,

Dhammo hi isinaṁ dhajo”ti.

Mahāsutasomajātakaṁ pañcamaṁ.

Asītinipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Sumukho pana haṁsavaro ca mahā,

Sudhabhojaniko ca paro pavaro;

Sakuṇāladijādhipativhayano,

Sutasomavaruttamasavhayanoti.